Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
३०० १ उद्देशः
श्रीभग
त्वाद् , इह च यानि सम्यग्दृष्टिस्थानानि अलेश्यत्वसम्यग्दर्शननोसंज्ञोपयुक्तत्वावेदत्वादीनि तानि नियमात् क्रियावादे क्षिप्यन्ते, लघुवृत्तौ
मिथ्यादृष्टि स्थानानि तु मिथ्यात्वाज्ञानादीनिशेषसमयसमवसरणत्रये,'सम्मामिच्छादिट्ठीणं'ति सम्यग्मिथ्यादृष्टयो हि साधारण| परिणामत्वात् नो आस्तिकाः नापि नास्तिकाः, किन्तु अज्ञानविनयवादिन एव स्युरिति । 'पुढ विकाइया णमित्यादौ नोकिरि
यावाईत्ति मिथ्यादृष्टित्वात् तेषां, अज्ञानिका अक्रियावादिनश्च ते स्युः, वादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावाद्, बैन|यिकवादिनस्तु ते न स्युः, तथाविधपरिणामाभावादिति, पुढविकाइयाणं जं अत्थी' त्यादि, पृथ्वीकायिकानां यदस्ति सलेश्य
कृष्णनीलकापोततेजोलेश्याकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमिति, 'एवं जाव चउरिदियाण'मि|त्यादि, ननु द्वीन्द्रियादीनां सास्वादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वात् इत्याशङ्कयाह-'सम्म-| त्तनाणेहिं' क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां, न सास्वादनरूपे इति भावः। 'जं अत्थितं |भाणियव्वं'ति पञ्चेन्द्रियतिरश्चामलेश्याकषायित्वादि न प्रष्टव्यमसम्भवादिति भावः । जीवादिषु पञ्चविंशतिपदेषु यद्यत्र समत्रसरणमस्ति तत्तत्रोक्तम् , अथ तेष्वेवायुर्बन्धनिरूपणायाह-किरिए त्यादि,'मणुस्साउयं पकरेंति देवाउयंपि पकरेंति ति यदुक्तं
तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति, ये तु मनुष्याः पश्चन्द्रियतिर्यश्चो वा ते देवायुरिति, 'कण्हलेसा माणं भंते! जीवा' इत्यादौ 'मणुस्साउयं पकरेंति'त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्रित्य ज्ञेयं, यतो ये सम्यग्दृष्टयो नराः
पञ्चेन्द्रियतिर्यश्चश्च ते मनुष्यायुर्न बनन्त्येव, वैमानिकायुर्वन्धकत्वात्तेषामिति, अलेस्सा णं भंते ! जीवा किरियावाइ'त्ति अ| लेश्याः सिद्धा अयोगिनश्च, ते चायुश्चतुष्कं न बध्नन्ति, सम्यग्दृष्टिपदे 'जहा अलेस'त्ति सर्वायूंषि न बनंतीत्यर्थः । नारकदण्डके
२९१॥
Loading... Page Navigation 1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600