Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभग लघुवृत्ती
uniaNEReal
Isaidual Wishes india
२५ श० ६उद्देश:
itar
Hindimawadi
वस्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादिति देशोनामिति । बन्धद्वारे-'आउयवजाओ'त्ति (सू.७७१) पुलाकस्यायुर्वन्धो न तद्वन्धाध्यवसायस्थानानां तस्याभावादिति, बउसे ति त्रिभागादिकशेषायुषो हि जीवा आयुर्वघ्नन्तीति, त्रिभागद्वयादौ तन्न बनन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कर्मणां बन्धकाः स्युरिति, 'बंधमाणे'त्ति कषायकुशीलो हि सूक्ष्मसम्परायत्वे आयुर्न बध्नाति, अप्रमत्तान्तत्वात् तद्वन्धकस्य, मोहनीयं च बादरकषायोदयाभावान्न बनातीति शेषाः पडेवेति, 'एगं वेयणिज्जति निर्ग्रन्थो वेदनीयमेव बध्नाति, बन्धहेतुषु योगानामेव सद्भावात् , 'अबन्धए वेति अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक. एव । वेदनद्वारे-'मोहणिजवजा वत्ति (सू. ७७२) निग्रन्थो हि मोहनीयं न वेदयति, तस्योपशशान्तत्वात् क्षीणत्वाद्वा, स्नातकस्य घातिकर्मणां क्षीणत्वावदनीयादीनामेव वेदनमत उच्यते-'वेयणिज्जेत्यादि । उदीरणद्वारे| 'आउयवेयणिज्जवजाति (सू . ७७३) अयमर्थः-पुलाकः आयुर्वेदनीयप्रकृतीर्नोदीरयति, तथाविधाध्यवसायस्थानाभावात् , | किन्तु पूर्व ते उदीर्य पुलाकतां गच्छति, एवमुत्तरत्रापि यो याः प्रकृती!दीरयति स ताः पूर्वमुदीर्य बकुशादितां प्रामोति, स्नातकः |सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः, आयुर्वेदनीये तु पूर्वोदीणे एव, अयोग्यवस्थायां त्वनुदीरक एवेति ॥'उवसंपज्जण'त्ति
द्वार (सू . ७७४) तत्रोपसम्पदुपसम्पत्तिः-प्राप्तिः 'जहण'त्ति हानं-त्यागः, उपसंपच्च हानं च उपसंपद्धानं, किं पुलाकत्वादि त्य|क्त्वा किं सकपायत्वादिकमुपसम्पद्यत इत्यर्थः 'पुलाए गं'ति पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव स्यात् , तत्सह| शसंयमस्थानसद्भावात् , एवं यस्य यत्सदृशानि संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते, मुक्त्वा कषायकुशीलादीन , कपायकुशीलो हि विद्यमानसमानसंयमस्थानकं च निग्रन्थभावं, निग्रन्थस्तु कपायित्वं, स्नातकस्तु सिध्यत्येव, निर्ग्रन्थसूत्रे कषायकुशीलं वा
ade: audi mandir mmips
॥२७
Loading... Page Navigation 1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600