Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 565
________________ श्रीभग० लघुवृत्तौ ज्ञेयं, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति । अल्पबहुत्वद्वारे 'सव्वत्थोवा सुहुम'त्ति स्तोकत्वात् तत्कालस्य, निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात् तेषां 'छेदोवट्ठावणिय'त्ति कोटीशतपृथक्त्वमानतायां तेषामुक्तत्वात्, 'सामा इयसंजया संखेज' त्ति कषायकुशीलसमानतया कोटीसहस्रपृथक्त्व मानत्वेनोक्तत्वात्तेषामिति । 'पडि सेवण' त्ति (*१०३) चारित्रं प्रति प्रतिकूला सेवा प्रतिसेवा तां । आलोचनादोषगुणान् गुरुगुणां चाह - 'दस विह'त्ति (म् ७९९ ) दप्पप्पमायणाभोगे' त्ति इह सप्तमी प्रत्येकं दृश्या, तेन दर्पे सति प्रतिसेवी स्यात्, दप्प - वल्गनादिः प्रमादो-मद्यविकथादिस्तस्मिन्, अनाभोग - अज्ञानं तस्मिन् आतुरो - बुभुक्षातृपाघितस्तस्मिन् 'आवईइ य'त्ति आपदि सत्यां, आपच्च द्रव्यादिभेदेन चतुर्द्धा तत्र द्रव्यापत् प्रासुकद्रव्यालाभः क्षेत्रापत् कान्तारक्षेत्र पतितत्वं कालापद् दुर्भिक्षकालप्राप्तिः भावापद् ग्लानत्वमिति, 'संकिन्ने' त्ति सङ्कीर्णे स्वपरपक्षव्याकुलत्वे सति, 'संकिए'त्ति क्वचित्पाठस्तत्र च शङ्किते आधाकर्मादित्वेन शङ्कितभक्तादिविषये, निशीथपाठे तु 'तिंतणे' इत्यपि तत्र तिंतणत्वे सति, तच्चाहाराद्यलाभे सति सखेदं वचनं, 'सहसक्कारे' त्ति सहसाकारे - आकस्मिकक्रियायां यथा 'पुि अपासिऊणं छूढे पायंमि जं पुणो पासे । न य तरइ नियत्तेउं पायं सहसाकरणमेयं ||१||' 'भयप्पओसा य'त्ति भयात्-सिंहादिभयेन प्रतिसेवा स्यात्, तथा प्रद्वेषाच्च, प्रद्वेषश्च - क्रोधादिः, 'वीमंस'ति विमर्शात्- शिक्षकादिपरीक्षणादिति १० प्रतिसेवाः स्युरिति । 'आकंपइत्ता' गाहा (१०४*) आकंप्य - वैयावृत्याद्या वर्जितो गुरुः स्तोकं प्रायश्चित्तं मे दास्यतीति बुद्ध्या गुरुं वैयावृत्यादिना आवर्ज्य यदालोचनमसावालोचनादोषः, 'अणुमाणयित्त'ति अनुमान्य - अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकलय्य यदालोचनमसौ तद्दोषः, 'जं दिडं'ति यदाचार्यादिना दृष्टमपराधजातं बादरं वा सूक्ष्मं वा, छन्नं लञ्जया, 'सद्दाउलयं' ति 1030 २५ श० ७ उद्देशः

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600