Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 572
________________ श्रीभग २६०० १ उद्देशः लघुवृत्ती बन्धकत्वस्यावश्यं सम्भवात् कथं प्रथमभङ्गक इति, अत्रोच्यते, पृच्छानन्तरे भविष्यत्कालेऽवन्धकत्वस्याभावाद् , उक्तं च वृद्धैरिह | 'बंधिस्सइ बीयभंगो जुञ्जइ जइ कण्हपक्खियाईणं । ता सुक्कपक्खियाणं पढमो भंगो कहं गेज्झो ? ॥१॥' उच्यते-पुच्छाणंतरकालं पइ पढमो सुक्कपक्खियाईणं । इयरेसिं अविसिटुं कालं पइ बीय भंगो'त्ति ॥१॥" दृष्टिद्वारे (सू . ८११) सम्यग्दृष्टेश्चत्वारोऽपि भङ्गाः | शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृग् मिश्रदृष्टीनामाद्यो द्वावेत्र, वर्तमानकाले मोहस्य बन्धभावेनान्त्यद्वयाभावात् , अत आह'मिच्छेत्ति ज्ञानद्वारे-'केवलनाणीणं चरमभंगों'त्ति वर्तमाने एष्यकाले च बन्धाभावात् , 'अन्नाणीणं पढमबीय'ति अज्ञाने मोहस्य क्षयोपशमनाभावात् २ संज्ञाद्वारे 'पढमबीए'ति आहारादिसंज्ञोपयोगकाले क्षपकत्वोपशमकत्वाभावान , 'नो सण्णोवउताणं चत्तारित्ति नोसंझोपयुक्ता आहारादिषु गृद्धिवर्जिताः तेषु चत्वारोऽपि क्षपणोपशमसम्भवादिति । वेदद्वारे-सवेयगाणं पढमबीय'त्ति वेदोदये हि क्षपणोपशमौ न स्यातामित्याद्यद्वयं 'अवेयगाणं चत्तारि' इति वकीये वेदे उपशान्ते बनाति भन्स्यति च, मोहं यावत् सूक्ष्मसम्परायो न स्यात् , प्रतिपतितो वा भन्स्यति इति प्रथमः, तथा वेदे क्षीणे बनाति सूक्ष्मसम्परायावस्थायां च न भन्त्स्यति एवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बध्नाति, प्रपतितस्तु भन्स्यतीति तृतीयः, तथा क्षीणे वेदे सूक्ष्मसम्परायादिषु न बध्नाति, न चोत्तरकालं भन्त्स्यत्येवं चतुर्थः, बद्धवानि ते च सर्वत्र प्रतीतममेवेतिकृत्वा न प्रद-| पार्शितमिति, कषायद्वारे-'सकसाईणं चत्तारित्ति तत्राद्योऽभव्यस्य, प्राप्तव्यमोहक्षयस्य, तृतीयः उपशमकसूक्ष्मसम्पराय त्य, एवं लोभकषायिणोऽपि वाच्यं 'कोहकसाईणं पढमबीय'त्ति इहामव्यस्य प्रथमो द्वितीयो भव्यविशेषस्य, तृतीयचतुर्थी विह न स्तः, वर्तमानेऽवन्धकत्वस्याभावात् 'अकसाईणं'ति 'बन्धी न बन्धइ बन्धिस्सइति उपशमकमाश्रित्य 'बंधी न बंधइ न बंधिस्सइ'त्ति |

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600