Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभगव
२५० ८ उद्देशः
लघुवृत्ती
|तव्यं मयेत्येवरूपाध्यवसायनिर्वर्तितेन 'करणोवाएणं'त्ति उत्प्लवनलक्षणं यत् करणं-क्रिया सैव उपाय-स्थानान्तरप्राप्ती हेतुः करणोपायस्तेन 'सेयकाले'त्ति एष्यति काले, विहरतीति योगः, किं कृत्वेत्याह-'तं ठाणं'ति यत्र स्थाने स्थितः तत् स्थानं विप्रहाय-त्यक्त्वा प्लवनतः 'पुरिमति पुरोवर्ति स्थानमुपसम्पद्य-प्राप्य विहरतीति, एवमेव तेऽवि जीवत्ति,'तं भवंति मनुष्यादिभवं 'पुरिमति प्राप्तव्यं नारकभवमित्यर्थः, 'अज्झवसाणे'त्ति अध्यवसानं-जीवपरिणामो योगश्च-मनःप्रभृतिव्यापारस्ताभ्यां निर्वर्तितो यस्स तथा, तत्करणोपायेन मिथ्यात्वादिकर्मबन्धहेतुनेति ॥२५ शतेऽष्टमः॥ ॥एवं ९, १०, ११, १२ सङ्ख्याका उद्देशकाः॥ (सू. ८०६)
VVVVVYTVOTVOVTVTVVÝTVTVUVV900VIVOUSV " इति श्रीतपागच्छनायकश्रीलक्ष्मीसागरसूरिशिष्यश्रीसुमतिसाधुसूरिशिष्यश्रीहेमV विमलसूरिविजयराज्ये शतार्थिश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिशिष्यश्रीदानशेखरगणिसमुद्धृतभगवतीलघुवृत्तौ पञ्चविंशतितमशतक
....... विवरणं सम्पूर्णम् ॥ AAAAAAAAAAAAAAAAAAA2A22AAQAAAAA 444 4 4 4
Loading... Page Navigation 1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600