Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 571
________________ २६श० श्रीभग लघुवृत्ती अथ षड्विंशतितममारभ्यते-एकादशोदेशकमितषड्विंशतितमे शते प्रत्युद्देशद्वारनिरूपणाय स्थानगाथामाह-'जीवा यत्ति (*१०८) जीवाः प्रत्युद्देशक बन्धवक्तव्यतायाः स्थानं १ तथा लेश्या २ पाक्षिका ३ दृष्टयः ४ ज्ञानं ५ अज्ञानं ६ संज्ञा ७ वेदः ८ कपायाः ९ योगः १० उपयोगश्च ११ बन्धवक्तव्यतास्थानं एवमेकादश स्थानानि इति गाथार्थः॥ 'बंधीति (सू. ८१०) | बद्धवान् 'बंध'त्ति वर्तमाने बंधिस्सइति अनागते, बद्धवानित्येतत्पदलब्धाश्चत्वारो भङ्गाः, नबन्धीत्येतत्पदलभ्यास्त्विह न स्युः, अतीतकालेऽबन्धकस्य जीवस्थासम्भवात् , तत्र बद्धवान् बनाति भत्स्यति चेत्येष प्रथमोऽभव्यमाश्रित्य, बद्धवान् बध्नाति न भत्स्यतीति द्वितीयः प्राप्तव्यक्षपकत्वं भव्यविशेषमाश्रित्य, बद्धवान्न बनाति भंस्थतीत्येष तृतीयो मोहोपशमे वर्तमानं भव्यमाश्रित्य, ततः प्रतिपतितस्य तस्य पापकर्मणोऽवश्यं बद्धवान् बनाति न भंस्थतीति चतुर्थः क्षीणमोहमाश्रित्येति, लेश्याद्वारे-सलेश्यजीवस्य चत्वारोऽपि स्युः, यस्मात् शुक्ललेश्यस्य पापकर्मणोऽबन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्चकयुक्तस्य त्वाद्यमेव भङ्गद्वयं, तस्य हि वर्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीति अन्त्यद्वयाभावः, द्वितीयस्तु तस्य सम्भवति, कृष्णादिलेश्यावत: कालान्तरे क्षपकत्वप्राप्तौ न भंस्यतीत्येतस्य सम्भवादिति, अलेश्योऽयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति। पाक्षिकद्वारे-कृष्णपाक्षिकस्याद्यमेव भङ्गद्वयं, वर्तमाने बन्धाभावस्य तस्याभावादिति, शुक्लपाक्षिकस्य तु चत्वारोऽपि, स हि बद्धवान् बन्नाति भन्त्स्यतीति प्रश्नसमयापेक्षया अनन्तरे भविष्यति समये १ तथा बद्धवान् वनातिन भन्स्यतिक्षपकत्व प्राप्तौ २ तथा बद्धवान् न बनाति उपशमे भन्स्यति च तत्प्रतिपाते ३ तथा बद्धवान् न बध्नाति न भन्स्यति च क्षपकत्वे इति ४ । अत आह'चउभंगो भाणियब्वोति ननु यदि कृष्णपाक्षिकस्य न भन्स्यतीत्यस्य सम्भवात् द्वितीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्या

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600