Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 575
________________ श्रीभग HDHINDHMANOHindi लघुवृत्ता चत्वारः प्राग्वद्भाव्याः, मनःपर्यायज्ञानिनो द्वितीयवर्जाः, तत्रासौ प्रागायुर्बद्धवान् इदानीं तु देवायुवनाति ततो मनुष्यायुभेन्त्स्यतीति प्रथमः बद्धवान् बध्नाति भत्स्यतीति सम्भवति, अवश्यं देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय | उपशमकस्य, स हि न बध्नाति प्रतिपतितश्च भन्त्स्यति, क्षपकस्य चतुर्थः, केवलनाणे चरमो'त्ति केवली हि आयुर्न बध्नाति न च | भन्स्यति इतिकृत्वा, नोसंज्ञोपयुक्तस्य भङ्गत्रयं, द्वितीयवर्ज मनःपर्यववद् भाव्यं 'अवेदए'त्ति अवेदकोऽकपायी च क्षपक उपशमको वा तयोश्च वर्तमानबन्धो नास्ति आयुषः, उपशमकश्च प्रतिपतितो भन्त्स्यति, क्षपकस्तु नैव भन्स्यतीतिकृत्वा तयोस्तृतीयचतुर्थों; |'सेसेसुति शेषपदेषु उक्तव्यतिरिक्तेषु अज्ञान १ मत्यज्ञानादि ३. संज्ञोपयुक्ताहारादिसंज्ञोपयुक्तसवेद १ स्त्रीवेदादि ३ सकषाय१. क्रोधादिकपाय ४ सयोगि १ मनोयोग्यादि ३ साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति । नारकदण्डके 'चत्तारि भंग'त्ति तत्र नारक आयुर्वद्धवान् बनाति बन्धकाले भन्त्स्यति भवान्तरे इत्येकः १ प्राप्तव्यसिद्धिकस्य द्वितीयः, बन्धकालाभावं भाविबन्धकालं वाऽपेक्ष्य तृतीयः, बद्धपरभविकायुषोऽनन्तरं प्राप्तव्यचरमभवस्य चतुर्थः, एवं सर्वत्र, विशेषमाह-'नवरंति लेश्यापदे कृष्णलेश्येषु नारकेषु प्रथमतृतीयौ, तथाहि-कृष्णलेश्यो नारको बद्धवान् बध्नाति भन्स्यति चेति प्रथमः प्रतीत एव, द्विती-| | यस्तु नास्ति, यतः कृष्णलेश्यो नारकस्तिर्यसूत्पद्यते मनुष्येषु च चरमशरीरेषु, कृष्णलेश्यो हि पञ्चमनरकपृथ्व्यादिषु स्यात् , तत उद्त्तश्च न सिद्ध्यति, तदेवमसौ नारकस्तिर्यगाद्यायुर्बद्धा पुनर्भन्त्स्यति, अचरमशरीरत्वादिति, तथा कृष्णलेश्यानारक आयुकाबन्धकाले तन्न बध्नाति, बन्धकाले तु भन्त्स्यतीति तृतीयः, चतुर्थस्तु तस्य नास्ति, आयुरबन्धकत्वस्याभावादिति, तथा कृष्णपाक्षिकनारकस्य प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयुर्वद्ध्वा न पुनर्भन्स्यतीत्येतनास्ति तस्य चर Hunainamsonilmani MHIDIHINDHININD MANHION:

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600