Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 567
________________ ७उद्देश: Maonline श्रीभग लक्षणोपेततया संयतस्यैव 'साइजणय'त्ति खदनता, परिभोजनमिति चूामुक्तं, जंवत्थाइ धरेइ तम्मिवि ममत्तं नन्थि, जइ कोइ लघुवृत्तौ । मग्गइ तस्स देइ'त्ति 'अप्पसद्देत्ति अल्पशब्दोराच्यादावसंयतजागरणभयात् 'झंझत्ति झंझा कोपात् विप्रकीर्णा वचोरचना, चूण्यां तूक्तं 'झंझा अणत्थयबहुप्पलावित्तं' तुमंतुमो हाईः कोपः,'दव्वाभिग्गह'त्ति द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः, 'जहा उववाइए' अनेनेदं सूचितम्-खेत्तामिगहचरए कालाभि० भावाभिग्ग० 'ठाणाइए'त्ति स्थानं-कायोत्सर्गादिकमतिशयेन ददातिगच्छतीति स्थानातिदः 'अल्लीण'त्ति आईपल्लीनः संवृतः, एवं प्रालीनोऽपि 'जहा सोमिलुद्देसेसि अष्टादशशतस्य दशमोद्देशके, एतेन यत्सूचितं तत्ततो ज्ञेयं,'दसणविणएत्ति दर्शनविनयः सम्यग्दृष्टिषु शुश्रूषादिरूपः 'चरित्तविणएत्ति सामायिकादिचरित्राणां सम्यक्श्रद्धानकरणप्ररूपणानि 'लोगोवयार'त्ति लोकानामुपचारो-व्यवहारः पूजा वा तद्रूपो विनयः, शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अणच्चासायणाविणए'त्ति अतिशयेन आशातना अत्याशातना तनिषेधरूपो विनयोऽनत्याशातनाविनयः 'किरियाए अणचासायणाविणए'त्ति इह क्रियास्ति परलोकोऽस्ति आत्मा अस्ति मुक्तिरस्तीति प्ररूपणात्मिका गृह्यते 'संभोगस्स-अणञ्चासायणत्ति सम्भोगस्य-समानधार्मिकाणां मिथोभक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जन 'वण्णसंजलणत्ति सद्भूतगुणवर्णनेन यशोदीपनं 'अकिरिए'त्ति कायिकादिक्रियाभिष्वङ्गवर्जितं 'निरुवकेस'त्ति स्वगतशोकाधुपक्लेशवियुक्तं 'अणण्हय'त्ति अनाश्रवकरं 'अच्छविकरे'त्ति क्षपिः-स्वपरयोरवशत्वं यत्तत्करणशीलं न स्यात् तदक्षपिकरं 'अभूताभिसंकणे'त्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कनं 'आउत्तेति आगुप्तस्य साधोस्सम्बन्धि यत्तदा| गुप्तमेव 'उल्लंघणे यत्ति ऊर्ध्व लङ्घनं उल्लङ्घनं द्वारार्गलावरण्डिकादेः 'सविदियजोग'त्ति सर्वेषामिन्द्रियव्यापाराणां प्रयोग

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600