Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 556
________________ श्रीभग MOHANID Mi २५० ६ उद्देशः लघुवृत्ती दियुक्तया पूरयति, अत उच्यते-'उक्कोसेणमट्ठ'त्ति ॥ अथाकर्षद्वारं, (सू. ७७८) तत्राकर्षणमाकर्षः-चारित्रस्य प्राप्तिरिति 'एगभवग्गहणीय'त्ति एकभवग्रहणे ये स्युः 'सयग्गसोति शतपरिमाणेनेत्यर्थः, शतानां पृथक्त्वं-नवशतानि वारं चारित्रभावपरावतः स्यादिति शतपृथक्त्वमिति भावना, उक्तं च-'तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए'ति । 'उको लेणं दो तिण्णि'त्ति एकत्र भवे वारद्वयमुपशमश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्य द्वावाकर्षाविति, 'पुलागस्से'त्यादि 'नाणाभवग्गहणिय'त्ति नानावि| धेषु भवग्रहणेषु यत्स्युरित्यर्थः, 'जहण्णेणं दो तिषिण'त्ति एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रत्येवमनेकत्र भवे द्वौ आकर्षों स्याता, 'उकोसेणं सत्त'त्ति पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यात् , एकत्र च तदुत्कर्षतो वारत्रयं स्यात् , ततश्च प्रथमभवे एक आक-| षोऽन्यत्र भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैस्सप्त ते स्युरिति, 'बउसस्स'त्ति 'उक्कोसेणं सहस्सरंगसोति बकुशस्याष्टौ भव|ग्रहणान्युत्कर्षत उक्तानि, एकत्र भवग्रहणे उत्कर्षत आकर्षाणां शतपृथक्त्वमुक्तं, तत्र च यदाऽष्टास्वपि भवग्रहणेषत्कर्षतो नव प्रत्येक | माकर्षशतानि स्युस्तदा नवानां शतानामष्टभिर्गुणनात् सप्त सहस्राणि द्विशत्यधिकानि स्युः, 'नियंठस्स'त्ति 'उकोसेणं पंचत्ति | निर्ग्रन्थस्योत्कर्षतस्त्रीणि भवग्रहणानि उक्तानि, एकत्र भवे द्वावाकर्षों, एवमेकत्र द्वावन्यत्र च द्वावपरत्र चैकं क्षपकनिग्रन्थाकर्ष कृत्वा | सिद्ध्यतीतिकृत्वोच्यते पञ्चेति ॥ 'पुलाए णं'ति (सू. ७७९) 'जहण्णे गं अंतोमुहुत्तंति पुलाकत्वं श्रितोऽन्तर्मुहूर्तापरिपूर्ती | पुलाको न म्रियते, नापि प्रतिपततीतिकृत्वा जघन्यतोऽन्तर्मुहूर्त्तमित्युच्यते, उत्कर्षतोऽप्येवं, एतत्प्रमाणत्वादेतत्स्वभावस्य, बउसे'त्ति 'जहण्णेणमेकं समयंति बकुशस्य चरणप्रतिपयनन्तरसमय एव मरणसम्भवादिति, 'उक्कोलेणं देसूणा पुवकोडि'त्ति पूर्वकोट्यायुषोऽष्टवान्ते चरणप्रतिपत्ताविति 'नियंठेणं'ति 'जहण्णेगं एक समय'ति उपशान्तमोहस्य प्रथमसमयसमनन्तरमेव मर Din MSONI WHDrmwanipormwarmiCOMINDOMINDri WHO HINDIMANIHDNA ॥२७७॥

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600