Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभग लघुवृत्ती
सियाणं वा, इह भावप्रत्ययलोपात् कषायकुशीलत्वमिति. दृश्यं, एवं पूर्वसूत्रेष्वपि, तत्रोपशमनिग्रन्थः श्रेणीतः प्रच्यवमानः सकषायः ।।
२५ श. | स्यात् , श्रेणीमस्तके तु मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतः स्यात् , नो संयतासंयतो, देवत्वे तदभावाद्, यद्यपि च श्रेणीपतितोऽसौ |
६उद्देश | संयतासंयतोऽपि स्यात् तथापि नासौ देशविरत इहोक्तः, अनन्तरतया देशविरत्यभावादिति । संज्ञाद्वारे (सू. ७७५) इह संज्ञा आहारादिः तत्रोपयुक्तः, कथञ्चिदाहाराद्यभिष्वङ्गवान्, नोसंज्ञोपयुक्तस्तु आहाराद्युपभोगेऽपि तत्रानभिष्वक्तः, तत्र पुलाकनिर्ग्रन्थस्नातका नोसंज्ञोपयुक्ता भवन्त्याहारादिष्वनभिष्वङ्गा एव, ननु निर्ग्रन्थस्नातकावेवं युक्तौ वीतरागत्वात् , न तु पुलाकः, सरागत्वात् , नैवं, नहि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसङ्गताया अपि प्रतिपादितत्वात् , चूर्णिकारस्त्वाह-'नोसन्ना नाणसण्ण'त्ति, तत्र च पुलाकनिग्रन्थस्नातका नोसंज्ञोपयुक्ता-ज्ञानप्रधानोपयोगवन्तो, न पुनराहारादिसंज्ञोपयुक्ताः, बकुशादयस्तूभयथापि तथाविधसंयमस्थानस्वभावादिति । आहारकद्वारे-'आहारए होज'त्ति (सू . ७७६). पुलाकादिनिर्ग्रन्थानां विग्रहत्यादीनामनाहारकत्वकारणानामभावादाहारकत्वमेव, 'सिणायए'त्ति स्नातकः, केवलिसमुद्घाते तृतीयचतुर्थ| पञ्चमसमयेष्वयोग्यवस्थायां चानाहारकः स्यात् , ततोऽन्यत्र पुनराहारकः । भवद्वारे-'पुलाए णं'ति (सू.७७७) पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा कपायकुशीलादिकसंयतत्वान्तरमेकशोऽनेकशो वा तत्रैव भवे भवान्तरे वाऽवाप्य सिध्यति, उत्कृष्टतस्तु देवादिभवान्तरितान् श्रीन भवान् पुलाकत्वमवाप्य सिध्यति, 'बउसे'त्यादि, इह कश्चिदेकत्र भवे बकुशत्वमवाप्य कषायकुशीलत्वा| देव सिध्यति, कश्चित्वेकत्रैव बकुशचमवाप्य भवान्तरेषु तदनवाप्यैव सिध्यति, अत उच्यते 'जहण्णणं एक्कं भवग्गहणं'ति, |'उकोसेणं अट्ठति किलाष्टौ भवग्रहणान्युत्कृष्टतया चरणमात्रमवाप्यते, तत्र कश्चित्वान्यष्टौ बकुशतया पर्यन्तिमभवे सकषायत्वा
Loading... Page Navigation 1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600