Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभग०
लघुवृत्ती
२५० ६ उद्देशः
'मारणंतियन्ति इह च पुलाकस्य मरणाभावेऽपि मारणान्तिकसमुद्घातोऽपि न विरुद्धः, समुद्घातानिवृत्तस्य कषायकुशीलत्वाः | | दिपरिणामे सति मरणभावात् , 'नियंठस्स नन्थि एकोवि'त्ति तथास्वभावत्वादिति । क्षेत्रद्वारे (सू.७८२) तत्र क्षेत्रं-अवगाहनाक्षेत्रं तत्र 'असंखिज्जइभागेत्ति शरीरस्थो दण्डकपाटकरणकाले च लोकासङ्ख्येयभागवृत्तिः केवली, शरीरादीनां तावन्माव्रत्वात् , 'असंखेने सुत्ति मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्ख्येयेषु भागेषु स्नातको वर्त्तते, लोकापूरणे च सर्वलोक इति । स्पर्शनाद्वारे स्पर्शना क्षेत्रवत , नवरं क्षेत्रमवगाढमात्र स्पर्शना त्ववगाढस्य तत्पार्श्ववर्तिनोश्चेति विशेषः। भावद्वारं व्यक्तमेव । परिणामद्वारे च 'पुलायाणं'ति ननु सर्वसंयतानां कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तं ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोध ?, उच्यते, कषायकुशीलानां यत्कोटीसहस्रपृथः। |क्त्वं तत् द्विवादिकोटीसहस्ररूपं कल्पयित्वा पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते, ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यतेः। | अल्पबहुत्वद्वारे-'पुलागा संखेजगुण'त्ति तेषामुत्कर्षतः सहस्रपृथक्त्वसङ्ख्यत्वात् ,'सिणाया संखेजति तेषामुत्कर्पतः कोटी| पृथक्त्वमानत्वात् 'पडिसेवणाकुसीला संखेज'त्ति कथमेतत् ?, तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात , सत्यं, किन्तु बकुशानां यत् कोटीपृथक्त्वं तद् द्वित्रादिकोटीशतमानं, प्रतिसेविनां तु कोटीशतगृथक्त्वं चतुःषद्कोटीशतमानमिति न विरोधः, | कषायिणां तु सङ्ख्यातगुणत्वं व्यक्तमेव, उत्कर्षतः कोटीसहस्रपृथक्त्वमानतया तेपामुक्तत्वादिति ॥ २५ शते षष्ठः ॥ ___ 'इत्तरिए'त्ति (सू . ७८६) इत्वरिकस्य भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिकः, स चारोपयिष्यमाणमहाव्रतः प्रथमपश्चिमतीर्थसाधुः, आवकहिए यत्ति यावत्कथस्य-भाविव्यपदेशान्तराभावात् यावजीविकस्य सामायिकस्यास्ति
Tinitiatinuttasurilitintenam PM THDAINIOANIRIDASHIKRAMHINDIHD
॥२७८॥
Loading... Page Navigation 1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600