Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 526
________________ Ul२४ श० १२-१३ purigini ani sunamidinwuni mami ani १४-१५ १६ उद्दे. खाण स्थितिः, श्रीभगम संस्थाननिष्पादनादिति, "तिणि अण्णाणा भयणाए'त्ति ये असुरकुमाराः असंज्ञिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां लघुवृत्ती विभङ्गस्याभावात शेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, 'जहण्णेणं दसवास'त्ति तत्र १० वर्षसहस्राण्यसुरकुमारेष्वन्तर्मुहूर्त तु पृथ्वीकायिकेष्विति, इत्थमेव 'उक्कोसेणं ति एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः पृथ्वीत उद्वत्तस्यासुरकुमारेषूत्पादाभावादिति, 'मज्झिल्लएसु पच्छिल्लएसु'इत्यादि, अयं चेह स्थितिविशेषो-मध्यमेषु जघन्याऽसुराणां १० वर्षसहस्राणि स्थितिः, अन्त्यगमेषु च साधिकसागरोपममिति । ज्योतिष्कदण्डके-'तिणि नाणा तिणि अण्णाणा नियम'त्ति इहासंज्ञी नोत्पद्यते, संज्ञिनस्तूत्पत्तिसमय एव सम्यग्दृष्टेः ३ ज्ञानानि मत्यादीनि इतरस्य त्वज्ञानानि मत्यादीनि स्युः, अट्ठभाग'त्ति अष्टमो भागो अष्ट|भागः स एवावयवे समुदायोपचाराद् अष्टभागपल्योपमं, इदं च तारकदेवदेवीमाश्रित्योक्तं, 'उकोसेणं पलिओवमति इदं च | चन्द्रविमानदेवानाश्रित्योक्तमिति । एवं वैमानिकेभ्यस्तमुत्पादयन्नाह-'जई'त्यादि, एतच्च सर्व प्राग्वज्ज्ञेयमिति । २४ शते द्वादशः।। | (सू. ७०४) त्रयोदशे नास्ति लेख्यम् । चतुर्दशे तु लिख्यते 'देवेसुन उववजंति'त्ति (सू. ७०५) देवेभ्य उदत्तास्तेजका| येषु नोत्पद्यते। (सू . ७०६) एवं पञ्चदशेऽपि । अथ षोडशे लिख्यते-'जाहे वणस्सइकाइओत्ति (सू. ७०७) अनेन वनस्पतेरेवानन्तानां उत्तिरस्ति नान्यतरसात् इत्येवकरणादावेदितं, शेषाणां हि सर्वेषामप्यसङ्ख्यातत्वात् , तथाऽनन्तानामुत्पादो बनस्पतिष्वेव, कायान्तरस्यानन्तानामभाजनत्वादित्यावेदितं, इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पधन्त इत्युच्यते, तथा तेष्वेव प्रथमद्वितीयचतुर्थपञ्चमगमेषु अनुत्कृष्टस्थितित्वादेवोत्कर्षतो भवादेशेनानन्तानि भवग्रहणानि वाच्यानि, कालादेशेन चानन्तः कालः, शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु ८ भवाः उत्कृष्टस्थितिभावात् 'ठिइं संवेहं च जाणेज'त्ति तत्र TopHWITHIHI NDIHIMI RHMAHOSHINDE H॥२६२॥

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600