Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 549
________________ श्रीभग० लघुषृत्तौ 00000000 णीए'त्यादि, 'सुसमसुसमपलि भागे 'त्ति सुषमसुषमायाः प्रतिभागः - सादृश्यं यत्र काले स तथा, स च देवकुरूत्तरकुरुषु एवं सुषमप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुपमदुष्पमाप्रतिभागो हिमवतैरण्यवतेषु, दुष्पमसुषमाप्रतिभागो महाविदेहेषु, निर्ग्रन्थस्नातको पुलाकवद्वाच्यौ, 'नवरं एएसिं'ति पुलाकस्य प्रागुक्तयुक्त्या संहरणं नास्ति, एतयोश्च तत् संहरणमस्तीतिकृत्वा तद्वाच्यं, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवः असौ पूर्व संहृतयोर्निग्रन्थस्नातकत्वप्राप्तौ द्रष्टव्यो, यतो नापगतवेदानां संहरणमस्तीति, यदाह - " समणी१ मवगयवेयं २ परिहार ३ पुलाय ४ मध्यमत्तं ५ च । चोदसपुत्रि ६ आहारगं ७ च न य कोइ संहरइ || १ ||" त्ति (सू. ७६३) गतिद्वारे - सौधर्मादिका देवगतिरिन्द्रादयस्तद्देहायुश्च पुलाकादीनां निरूप्यते - 'अविराहणं पडुच्च' त्ति अविराधना हि ज्ञानादीनां यथावत्पालनात् अनुपजीवना अतस्तां प्रतीत्य, अविराधकास्सन्त इत्यर्थः, 'अण्णयरेसु उववज्जेज्ज'त्ति भवनपत्यादीनामन्यतरेषु देवेषूत्पद्येत विराधितसंयमानां भवनपत्याद्युत्पादस्योक्तत्वात् यच्च प्रागुक्तं 'विमाणेसु उववज्जेज्ज' त्ति तत् संयमाविराधकत्वमाश्रित्य ज्ञेयं । संयमद्वारे- संयमस्थानानि तेषामल्पबहुत्वादि चिन्त्यते, तत्र 'पुलागस्से' त्यादि (सू. ७७४) संयमः - चारित्रं तस्य स्थानानि - प्रकर्षापकर्षकृता भेदाः संयमस्थानानि तानि च प्रत्येकं सर्वाकाशप्रदेशाग्रगुणितसर्वाकाशपरिमाणपर्यवोपेतानि स्युः, तानि च पुलाकस्यासङ्ख्यातानि स्युः, विचित्रत्वात् चारित्र मोहनीय क्षयोपशमस्य, एवं यावत्कपायकुशीलस्य, 'अजहण्णमणुक्कोसएणं' ति निर्ग्रन्थस्यैकं संयमस्थानं स्यात्, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वाद्, एकत्वादेव च तदजघन्योत्कृष्टं, बहुष्वेव जघन्योत्कृष्टसद्भावादिति । अथ पुलाकादीनां मिथः संयमस्थानाल्पबहुत्वमाह - 'एएसि णं' ति सर्वेभ्यः स्तोकं सर्वस्तोकं निर्ग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतः १ शुद्धेरेकविधत्वात्, पुलाकादीनां तूक्तक्रमेणासङ्ख्येयगुणानि तानि क्षयो PHOTOCHI CHAROLITAN CHANCHAL CHHOD 30000 M000 २५ श० ६ उद्देशः

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600