Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 548
________________ श्रीभग० रघुवृत्तौ । २५० ६ उद्देशः तचोत्तराध्ययनेषु प्रवचनमातृनामकमध्ययनं, न तद् गुरुत्वात् । तीर्थद्वारे 'तित्थेत्ति (सू.७५८) संघे सति 'कसायकुसीले'त्ति कषायकुशीलश्च छद्मस्थावस्थायां तीर्थकरोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च 'तित्थे |वा होजे त्युच्यते, अत एवाह-'जइ अतित्थे होजा किं तित्थगरे होजे'त्यादि। (सू. ७५९) लिङ्गद्वारे लिङ्गं द्विधाद्रव्यभावभेदात् , तत्र च स्वलिङ्गं रजोहरणादि, परलिङ्गं द्विधा-कुतीर्थिलिङ्गं गृहस्थलिङ्गं च, स्खलिङ्गं च 'सलिंगे'त्ति, त्रिविधलिङ्गेऽपि स्याद्रव्यलिङ्गानपेक्षत्वाच्चरणपरिणामस्येति । (सू.७६०) शरीरद्वारं व्यक्तम् । क्षेत्रद्वारे-'जम्मणसंतिभावंति (सू .७६१) जन्म-उत्पादः सद्भावश्च विवक्षितक्षेत्रादन्यत्र जातस्य तत्र चरणभावेनास्तित्वमेतयोस्ततः तौ प्रतीत्य कर्मभूमौ स्यात् , तत्र जायते विहरति चेत्यर्थः, अकर्मभूमौ पुनरसौ न स्यात् , तज्जातस्य चारित्राभावात् , न च तत्र वर्त्तते, पुलाकलब्धौ वर्तमानस्य | देवादिभिः संहर्तुमशक्यत्वात् , बकुशसूत्रे 'नो अकम्मभूमीए'त्ति अकर्मभूमौ बकुशस्य न जन्म स्यात् , तत्र परं स्वकृतः परक| तश्च विहारस्सम्भवति, अतः 'संहरणं पडुच्च'त्ति संहरणं-क्षेत्रान्तरे देवादिभिनयनं । (सू . ७६२) कालद्वारे त्रिविधः कालोऽव| सर्पिण्यादिः, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तु महाविदेहहैमवतादिषु, सुसमदुस्समकाले वा होज'त्ति आदिदेवकाल इत्यर्थः, 'दुस्समसुसमकाले वत्ति चतुर्थेऽऽके इत्यर्थः, उक्तात् समाद्वयान्नान्यत्र चासौ स्यात् , 'सब्भावं'त्ति अवसर्पिण्यां सद्भावं प्रतीत्य |३१४१५ आरकेषु स्यात् , तत्र चतुर्थारके जातस्सन् पञ्चमेऽपि वर्त्तते, तृतीयतुर्यारकस्य सद्भावस्तु तजन्मपूर्वकः, 'जइ उस्सप्पि णी'त्यादि, उत्सर्पिण्या २।३।४। आरकेषु जन्मतः स्यात् , तत्र द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोश्च | जायते चरणं च प्रतिपद्यते, सद्भाव पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति, 'जइ णोउसप्पि ॥२७

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600