Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
२५ श०
श्रीभग लघुवृत्तौ
उद्देशः
पशमवैचिच्यात् ॥ अथ संनिकर्षद्वारम्-संनिकर्षः-संयोजनं मिथः पुलाकादीनां ॥ तमाह-'चारित्तपजव'त्ति (सू.७६५) चारित्रस्य पर्यवा-भेदास्ते च बुद्धिकृता अविभागपलिच्छेदाः 'सठाणसंनिगासेणं'ति खं-आत्मीयं स्थानं पर्यवाणामाश्रयः स्वस्थानं, पुलाकादेः पुलाकादिरेव, तस्य-पर्यवो-भेदस्तेन, किं हीणे ति विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यवापेक्षयाऽविशुद्धतरसं| यमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यत्रा हीनास्तद्योगात् साधुरपि हीनः. 'तुल्ले'त्ति तुल्यशुद्धिपर्यवयोगात्तुल्यः, 'अब्भहिए'त्ति | | विशुद्धेरन्यपर्यवयोगादभ्यधिकः, 'सिय हीणेत्ति अशुद्धसंयमस्थानवर्तित्वात् 'सिय तुल्लेत्ति एकसंयमस्थानवर्तित्वात् , 'अणंतभागहीणे ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश १०००० सहस्राणि, तस्य सर्वजीवानन्तकेन शतपरिणामतया कल्पितेन भागे हृते लब्धं शतं १००, द्वितीयप्रतियोगिपुलाक-1 १०० | चरणपर्यवाग्रं नव · सहस्राणि नव| शताधिकानि |९९०० | पूर्वभागलब्धं शतं तत्र प्रक्षिप्तं जातानिदश सहस्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीन | इत्यनन्तभा-| १०० गहीनः 'असंखेजभागहीणे वत्ति पूर्वोक्तकल्पितपर्यवराशेर्दश सहस्राणीत्यस्य |१०००० लोकाकाशप्रदेशपरिमाणेनासख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हते लब्धा द्विशती द्वितीयप्रतियोगिपु-| ५० लाकचरणपर्यवाग्रं नवसहस्राण्यष्टौ च शतानि ९८०० पूर्वभागलब्धा च द्विशती सातत्र प्रक्षिप्ता जातानि दश सहस्राणि, ततोऽसौ लोकाकाशप्रदेशपरिमाणासङ्ख्येयभागहा-|२०० रलब्धेन शतद्वयन हीन इत्यसङ्ख्येयभागहीनः। 'संखेजभागहीणे वत्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य १०००० | उत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन भागे हृते लब्धं सहस्रं ९००० | द्वितीयप्रतियोगिपुलाकचरणपर्य-| १० । वाग्रं नवसहस्राणि पूर्वभागलब्धं च सहस्रं प्रक्षिप्त, जातानि दशसह-| १०००।
aunting mmOODIE
॥२७४॥
O
Loading... Page Navigation 1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600