Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 535
________________ श्रीभग लघुवृत्ती २४२० २२-२३ उद्देशः त्रयो गमाः स्युः, सर्वार्थसिद्धदेवानां जघन्यस्थितेरभावात मध्यमगमत्रयं न स्यात, उत्कृष्टस्थितेरभावाचान्तिममिति ॥ २४ शते २१ उद्देशः ॥ असङ्ख्यातवर्षायुःसंज्ञिपञ्चेन्द्रियाधिकारे-'उक्कोसेणं चत्तारित्ति (सू . ७१३) त्रिपल्यायुःसंज्ञिपञ्चेन्द्रियतिर्यक पल्योपमायुय॑न्तरो जात इति ४ पल्योपमानि, द्वितीयगमे 'जहेव नागकुमाराणं बिइयगमे वत्तव्वय'त्ति सा च प्रथमगमसमैव, नवरं जघन्यत उत्कर्षतश्च १० वर्षसहस्राणि, संवेधतः 'कालाएसेणं जहण्णेणं.' तृतीयगमे 'ठिई से जहण्णेण पलिओव|मति यद्यपि सातिरेका पूर्वकोटी जघन्यतोऽसङ्ख्यातवर्षायुषां तिरश्चामायुरस्ति तथाऽपीह पल्योपममुक्तं, पल्योपमायुर्व्यन्तरे - त्पादयिष्यमाणत्वात् , यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्कदेवेषु नोत्पद्यते, एतच्च प्रागुक्तमेवेति, ओगाहणा जहण्णेणं गाउयंति येषां पल्योपममायुस्तेषामवगाहना गव्यूतं, ते च सुषमदुष्षमायामिति ॥२४ शते २२ उद्देशकः॥ | 'जहण्णेणं दो अट्ठभागपलिओवमाईति (सू . ७१४) द्वौ पल्योपमाष्टभागावित्यर्थः, तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी द्वितीयो ज्योतिष्कसम्बन्धीति, उक्कोसेणं चत्तारि पलिओवमाइं वाससयसहस्समभहियाई त्रीण्यसङ्ख्यातायुःसत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे "ठिई जहण्णेणं पलिओवमं वाससयसहस्समभहियंति यद्यप्यसङ्ख्यातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिः स्यात् तथाऽपीह पल्योपमं वर्षलक्षाधिकमुक्तं, एतत्प्रमाणायुष्केषु ज्योतिष्कघृत्पत्स्यमानत्वात् , यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रारदर्शितमेव, चतुर्थगमे जघन्यकालस्थितिको सङ्ख्यातवर्षायुरौषिकेषु ज्योतिष्केत्पन्नः, तत्र सङ्ख्यातायुषो यद्यपि पल्योपमाष्टभागाद्धीनतरमपि जघन्यमा

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600