Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभग
तणुमाणं । एकेकहाणिं सेसे दुदुगे य दुगे चउक्के य ॥१॥",'जहा ठिइ एएहिंति प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैव ।। २४ लघुवृत्तौ । शते २० उद्देशः॥
अथ २१ उद्देशके नारकेभ्यो नरमुत्पादयन्नाह-'जहण्णेणं मासपुहुत्तठिइयेसु'त्ति (सू .७१२) अनेनेदमुक्तं-रत्नप्रभानारका | जघन्यं नरायुर्वनतो मासपृथक्त्वाद्वीनतरं न बध्नन्ति, तथाविधपरिणामासम्भवादित्येवमन्यत्रापि कारणं वाच्यं, तथा परिमाण
द्वारे-'उक्कोसेणं एगसमएणं संखेज्जा उववजंति' नारकाणां सम्मूर्छिमेषु नरेषु उत्पादाभावात् गर्भजानां सङ्ख्यातत्वात् | सङ्ख्याता एव ते उत्पद्यन्ते, 'जहा तहिं तहा इति यथा तत्र पभेन्द्रियतिर्यगुद्देशके रत्नप्रभानारकेभ्य उत्पद्यमानानां पञ्चेन्द्रियतिरश्चां जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादन्तर्मुहूर्तेः संवेधः कृतः तथेह नरोद्देशके नराणां जघन्यस्थितिमाश्रित्य मासपृथक्त्वैः संवेधः कार्य इति भावः, 'कालादेसेणं जहण्णेणं'ति इत्यादि । शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेण ज्ञेया । अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह-'जइ तिरिक्खे'त्यादि, इह पृथ्वीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरश्चो या वक्तव्यता |सैव तत उत्पद्यमानस्य नरस्यापि, एतदेवाह-एवं जहेब'त्ति, 'नवरं तइए'त्ति तत्र तृतीये औषिकेभ्यः पृथ्वोकायेभ्य उकृष्टस्थितिषु नरेषु ये उत्पद्यन्ते ते उत्कृष्टतस्सङ्ख्याता एव स्युः, यद्यपि नरास्सम्मूछिमसङ्ग्रहादसङ्ख्याताः स्युः तथाप्युत्कृष्टस्थितयः | पूर्वकोट्यायुपः सङ्ख्याता एव, पञ्चेन्द्रियतिर्यञ्चस्त्वसङ्ख्याता अपि स्युरिति, एवं पष्ठे नवमे चेति, 'जाहे अप्पणे'त्यादि, अयमर्थो-मध्यगमानां प्रथमगमे औधिकेघृत्पद्यमानतायामित्यर्थः अध्यवसानानि प्रशस्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जघन्यस्थितिकत्वेनोत्पनी 'बीयगमए'त्ति जघन्यस्थितिकस्य जघन्यस्थितिषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थिति
HOTimilipitomimmindiamsaltimatiduu Hamalamantali anumari lahaman
a
nimanthalitthan
Loading... Page Navigation 1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600