Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 532
________________ श्रीभग लघुवृत्ती २०उद्दे. स्स'त्ति नवरं 'परिमाणं'ति तत्र परिमाणद्वारे उत्कर्षतोऽसङ्ख्येयास्ते उत्पद्यन्ते इत्युक्तं, इह तु संज्ञिनराणां सङ्ख्येयवेन सङ्-1 | ख्येया उत्पद्यन्त इति वाच्यं, संहननादिद्वाराणि यथा तत्रोक्तानि तथेह ज्ञेयानि, तानि चैवं-तेषां ६ संहननानि जघन्योत्कर्षाभ्यामङ्गुलासङ्ख्येयभागमात्रावगाहना ६ संस्थानानि ३ लेश्याः मिथ्यादृग् द्वे अज्ञाने कायरूपो योगः२ उपयोगौ ४ कषायाः ५ इन्द्रियाणि ३ समुद्धाताः द्वे वेदने ३ वेदाः जघन्योत्कर्षाभ्यामप्यन्तर्मुहूर्तायुषः अप्रशस्ताध्यवसायाः आयुस्समानोऽनुबन्धः, कायसंवेधस्तु भवादेशेन द्वौ भवौ, उत्कर्षतो ८ भवाः, कालादेशेन तु संज्ञिनरपञ्चेन्द्रियतिर्यस्थित्यनुसारतो ज्ञेय इति । अथ देवेभ्यः | पञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह-'जइ देवेहिंतोत्ति, 'असुरकुमाराणं लद्धी'त्ति असुराणां लब्धिः परिमाणादिका, एवं जाव ईसाणदेवस्स'त्ति यथा पृथ्वीकायेषु देवोत्पत्तिरुक्ता तथा असुरकुमारादिईशानान्तदेवपञ्चेन्द्रियतिर्यक्षु सा वाच्येति, ईशानकान्त एव च देवः पृथ्वीकायेषूत्पद्यते इतिकृत्वोक्तं 'जाव ईसाणस्सत्ति, असुराणां चैवं लब्धिः एकाद्यसङ्ख्येयान्तानां तेषां पञ्चेन्द्रि| यतिर्यक्षु समयेनोत्पादः, तथा संहननाभावः, जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रोत्कर्षतः ७ हस्तमाना भवधारणीया अवगाहना, इतरा तु जघन्यतोऽङ्गुलसङ्ख्येयभागमाना, उत्कर्षतस्तु योजनलक्षमाना, संस्थानं समचतुरस्रं, उत्तरवैक्रियापेक्षया तु नानाविधं, ४ | लेश्याः त्रिविधा दृष्टिः ३ ज्ञानानि अवश्यं अज्ञानानि ३ भजनया, योगादीनि पञ्च पदानि प्रतीतानि, समुद्घाता आद्याः ५ वेदना द्विधा पुंस्त्रीवेदद्वयं १० वर्षसहस्राणि जघन्या स्थितिः उत्कृष्टा तु सातिरेकं सागरोपमं, शेषं द्वारद्वयं तु प्रतीतं, संवेधं तु सामान्यत आह-'भवादेसेणं सव्वत्थे ति नागकुमारादिवक्तव्यतासूत्रयुक्त्या वाच्या, 'ओगाहणा जहा ओगाहणसंठाणे'त्ति अवगाहना यथा अवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमपदे, तत्र चैवं देवानामवगाहना-भवणवणजोइसोहम्मीसाणे सत्तहत्थ imlapummelapur ramenithin madline minumma ARTIRTHATANTRAmritaTIMERAMAnmunnie IIATIRIMARRIAL m il நானடிக மாடி minute காநாமார் २६५||

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600