Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीभग० लघुवृत्तौ
पृथ्व्यादेरपर्याप्तकस्यं जघन्यो योगः प्रागुक्तापेक्षया असङ्ख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्रापि असङ्ख्यातगुणत्वं दृश्यं, इह च यद्यपि पर्याप्तत्रीन्द्रियोत्कृष्टकायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां संज्ञिनामसंज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायस्सङ्ख्यातगुणः स्यात् सङ्ख्यातयोजनप्रमाणत्वात्, तथाऽपीह योगस्य विवक्षितत्वात् तस्य च क्षयोपशमविशेषसामर्थ्यात् यथोक्तमसङ्ख्यातगुणत्वं न विरुध्यते, न ह्यल्पकार्यस्य अल्पस्पन्दः स्यात् महाकायस्य वा महानेव, व्यत्ययेनापि तस्य दर्शनादिति, इह चेयं स्थापनासुहुम अपज | सुहुम प. | बादर अप. जघन्ययोग १ जघन्य ८ असं. २ उत्कृष्टयोग १० उत्कृष्ट १२ उत्कृ. ११ त्री. अ. प. श्री. पज. ज. घ. ४
बादर प. बैंई. अप. । वें. पज. जघ. ३ जघ. यो. ९ ज. १४ उत्कृ, १३ उत्कृ. १९ च। पज. असं अ. जघ. १६ जघन्य ६
उ. २०
उ. २६ | उत्कृ. २२
योगाधिकारादेवेदमाह - 'दो भं ते !' इत्यादि (सू. ७१८) प्रथमः उत्कृ. २४ समय उपपन्नयोर्ययोस्तौ प्रथमसच. अप. असंप. सं अप. सं । प जघ. १५ ज. ५ जघ, १७ ज. १८ ज. ७ मयोपपन्नौ, उत्पत्तिचेह नरकक्षेत्रउत्कृ. २५ उत्कृ. २१ उत्कृ. २७ उ. २८/उ. २३ | प्राप्तिः, सा तावद् द्वयोरपि विप्रहेण ऋजुगंत्या वा एकस्य वा विग्रहेणान्यस्य च ऋजुगत्येति । 'समजोगि 'त्ति (सू. ७१९) समो योगो विद्यते ययोस्तौ समयोगिनौ, एवं विषमयोगिनौ, 'आहारयाउ दे 'ति आहारकाद्वा - आहारकनारकमाश्रित्य 'से'ति स नारकोऽनाहारकः अनाहारकाद्वाअनाहारकनारकमाश्रित्य आहारकः, किमित्याह - 'सिय हीणे'ति यो नारको विग्रहाभावेन नारक एवोत्पन्नोऽसौ निरन्तराहारकत्वादुपचित एव तदपेक्षया च यो विग्रहगत्यानाहारको भूत्वोत्पन्नोऽसौ हीनः, पूर्वमनाहारकत्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादित्यर्थः, 'सिय तुल्ले'ति यौ समानसमयया विग्रहगत्यानाहारको भूत्वोत्पन्नौ, ऋजुगत्या वा गत्वोत्पन्नौ तयोरेकः
CJCCDOCJ00
Dil
२५ श० १ उद्देशः
||२६९ ॥