Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीभग
लघुवृत्ती
व्युत्क्रान्तिपदे देवानां वनस्पति त्पत्तिरुक्ता इह तु सा न वाच्या, मूले देवानामनुत्पत्तेः, शुभेषु पुष्पादिषु तेषामुत्पत्तेः, अत एवोक्तं 'नवरं देवे वजित्ते'ति ‘एको वेत्यादि, यद्यपि सामान्येन वनस्पतिः प्रतितमयमनन्ता उत्पद्यन्त इत्युच्यते तथापीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिर्न विरुद्धति, 'अवहारो जहा उप्पलुद्देसए'त्ति उत्पलोद्देशक एकादशशतप्रथमोदेशकः, तत्रापहार | एवं-'ते णं भंते जीवा समए २ अवहीरमाणा २ केवइकालेणं अहीति ?,गो! ते णं असंखेजा, समए २ अवहीरमाणा २ असं
खेजाहिं ओसप्पिणिउस्सप्पिणीहि अवहीरंति, नो चेव णं अबहिया सिय'ति, ते णं भंते ! जीवा नाणावरणिजस्स किंबंधगा?, अतः | परं यदुक्तम्-'जहा उप्पलुद्देसए'त्ति, अनेनैवं सूचितम्-गो! नो बंधगा बंधए वेत्यादि, एवं वेदोदयोदीरणा अपि वाच्याः , लेश्या|त्रिकेषु ६ भङ्गाः एकत्वे ३ बहुत्वे च ३, तथा त्रयाणां पदानां त्रि त्रिकसंयोगेषु चतुर्भङ्गीभावात् १२ भेदाः, ते चैवं-साली णं | भंते ! जीवे किं किण्हलेसोवउत्ते नीललेसोवउत्ते य १ किण्ह लेसोपउत्ता नीललेसोवउत्ते य २ किण्हलेसोवउत्ते य नीललेसोवउत्ता य ३ किण्हलेसोवउत्ता य नीललेसो० त्ताय ४ किण्हलेसो० ते य काउलेसोवउत्ते य ५ किण्हलेसोवउत्ते य काउलेसोवउत्ताय ६। किण्हलेसोवउत्ता य काउलेसो० ते य ७ किण्हलेसोवउत्ता य काउले० उत्ता य ८ नीलले. ते काउले. त्ते य० ९ नीललेसो० ते य काउले० ता य १० नीलले० ता य काउले. ते य०११ नीलले० ता य काउले० ता य १२, एवमेकत्वबहुत्वाभ्यां | चतुर्भङ्गिकासद्भावात् त्रिषु द्विकयोगेषु जाताः १२, एकत्र त्रिकसंयोगेष्टौ भवन्ति, ते चैवम्-किण्हले० ते य नीलले० ते य काउलेसो० ते य १. किण्हले. ते य नीललेसो० ते य काउले. ता य २ किण्हले. ते य नीलले० ता य काउ० ते य ३ किण्हले. त्ते य नील० ता य काउलेसो० ता य ४ किण्हले. ता य नीलले० ते य काउले. ते य ५ किण्हलेसो० ते य ५ किण्ह.