Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 507
________________ श्रीभग० yirae unDHIDAITION लघवृत्ती व्यवहारतः शीर्षप्रहेलिकायाः परतः सङ्ख्यायाश्च सङ्ख्यातत्वेनास ख्यातत्वेन च वक्तुं न शक्यते सः अवक्तव्यः, स एककस्तना वक्तव्यत एककेन-एकत्वोत्पादेन सञ्चिता अबक्तव्यसञ्चिताः, तत्र नारकादयस्त्रिधा अपि, एकसमयेन तेषामेकादीनामसङ्ख्यातानान्तानामुत्पादात् , पृथ्वीकायादयस्तु पंच अकतिसञ्चिता एव, तेषां समयेनासङ्ख्यातानामेव प्रवेशात् , वनस्पतयस्तु यद्यपि अनन्ता उत्पद्यन्ते तथापि प्रवेशनं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितं, असङ्ख्याता एव च विजातीयेभ्य उदत्तास्तत्रो त्पद्यन्ते इति सूत्रे उक्तं 'एवं जाव वणस्सइकाइय'त्ति, सिद्धा नोअकसिसञ्चिताः, अनन्तानामसङ्ख्यातानाश्च तेषां समयेनासम्भवादिति ॥ एषामल्पबहुत्वमाह-'एएसिन्ति अवक्तव्यकसञ्चिताः स्तोकाः, अवक्तव्यस्थानस्यैकत्वात् , कतिसञ्चिता सङ्ख्यातगुणाः, सङ्ख्यातस्थानकानां संख्यातभेदत्वात् , अकतिसश्चित्तास्त्वसङ्ख्यातगुणाः, असङ्ख्यातस्थानकानामसख्यातत्वादित्येके, | अन्ये त्वाहुः वस्तुखभावोऽत्र कारणं, न तु स्थानकाल्पत्वादि,कथमन्यथा सिद्धाः कतिसञ्चिताः,स्थानकबहुत्वेऽपि स्तोकाः,अवक्तव्यकाःस्थानकस्यैकत्वेऽपि सङ्ख्यातगुणाः, द्वयादित्वेन केवलिनामल्पानामायुस्समाप्तेः, इयं च लोकखभावादेवेति । नेरइयागंति 'छक्कसमज्जिय'त्ति षद् परिमाणमस्येति षटुं-वृन्दं तेन समर्जिताः-पिण्डिताः षटुसमर्जिताः, अयमर्थः-एकत्र समये ये पदकसमर्जिता उच्यन्ते, 'नोछक्कसमजिय'त्ति नोषटुं-षट्राभावः, ते चैकादयपञ्चान्ताः, तेन नोषट्रेन एकाद्युत्पादेन ये समर्जितास्ते तथा २। तथा 'छक्केण य नो छक्केण य समन्जियत्ति एकत्र समये येषां षटमुत्पन्नमेकाद्यधिकं ते षट्रेन नोषट्रेन च समर्जिता उक्ताः३॥छक्केहि य समजिय'त्ति एकत्र समये येषां बहूनि षट्रान्युत्पन्नानि ते पदैः समर्जिता उक्ताः ४ तथा 'छक्केहि य नोटक्कण य सम| जिय'त्ति एकत्र समये येषां बहूनि षट्रान्येकाद्यधिकानि ते टै!षदकेन च समर्जिताः ५। एते पञ्च विकल्पाः, इह च नारकादीनां IN INDIANாறுமா பாடிய பாட்டியாகப் பொடியது மட்டும்

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600