Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 521
________________ श्रीभग० लघुवृत्तौ OGA(CJLJOLJIG VEJCJACJL वाससय सहस्स' ति द्वाविंशतेर्वर्षसहस्राणामष्टाभिर्भवग्रहणैर्गुणने ७६ वर्षसहस्राधिकं वर्षलक्षं स्यादिति १७६०००, चतुर्थ गमे 'तिणि लेसाओ' त्ति जघन्यस्थितिवेषु देवो नोत्पद्यत इति तेषु तेजोलेश्या नास्ति, षष्ठे गमे 'उक्को० अट्ठासी वाससहस्साई 'ति तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वात् २२ वर्षसहस्राणि चतुर्गुणितानि अष्टाशीतिः स्युः ४ अन्तर्मुहूर्त्तानीति, ९ गमे 'जह० चोयालीसं' ति २२ वर्षसहस्राणि भवद्वयात् द्विगुणितानि ४४ सहस्राणि स्युः । एवं पृथिवी - कायिकेभ्य उत्पादितः, अथासावेवापूकायिकेभ्य उत्पाद्यते, 'जइ आउक्काइए'त्ति 'चउक्कभेदो' त्ति सूक्ष्मबादरयोः पर्याप्तकापयप्तिकभेदात् 'संवेहो तइयछट्टे' इत्यादि, तत्र भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः, उत्कृष्टत्वे यो विशेषः स दर्श्यते, तत्र तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संवेधोऽष्टौ भवग्रहणानि, प्राग्दर्शिताया अष्टभवग्रहणनिबन्धनभूतायाः स्थितेस्तृतीयषष्टसप्तमाष्टमेष्वेकपक्षे नवमे च उभयत्राप्युत्कृष्टस्थितेर्भावात्, 'सेसेसु चउसु गमएसु'ति शेषेषु चतुर्षु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात्, 'तइय गमए काला| देसेणं जहण्णेणं बावीसं 'ति पृथ्वीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितित्वात्, 'अन्तोमुहुत्त 'त्ति अप्कायिकस्य तंत्रोत्पित्सोरौधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्त्तस्थितिकत्वात्, 'उक्को० सोलसुत्तरं ति इहोत्कृष्टस्थितिकत्वात् पृथ्वीका - यिनां च तेषां चतुणां भवानां भावात् तत्रोत्पित्सोवापकायिकस्यौधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवं च पृथ्वीकायिकस्य द्वाविंशतेर्वर्षसहस्राणां सप्तानां च सहस्राणामप्रकायसत्कानां चतुर्गुणने ८८०००, २८००० मीलने च ११६०००, 'छट्टे गमए' इत्यादि, षष्ठगमे हि अप्कायो जघन्यस्थितिक उत्कृष्टस्थितिपृथ्वीकायिकेपूत्पद्यते इत्यन्तर्मुहूर्त्तस्य वर्षस LOCJÓGAÓLJÓCJOCJ(CJ@GJOCSOLJOJOL, २४ श० २ उद्देशः

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600