Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 515
________________ श्रीभग लघुवृत्ती १ उद्देशः |प्पभाए पंचविहसंघयणी'त्ति आद्ययोरेव पृथिव्योः सेर्वानोत्पद्यन्ते, एवं चतुर्थी ४ पञ्चमी ३ षष्ठी २ सप्तमीषु एकैकं संहननं हीयत इति । अथ सप्तमपृथिवीमाश्रित्याह-'पजत्ते'त्यादि, 'इत्थिवेया न उववजं तित्ति षष्ठयन्तास्वेव पृथ्वीषु स्त्रीणामु- त्पपत्तेः, 'जहण्णेणं तिणि भवग्गहणाईति मत्स्यस्य सप्तमपृथ्वीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ 'उको सत्तभव'त्ति मत्स्यो भूत्वा १ सप्तम्याङ्गतः २ पुनर्मत्स्यः ३ पुनरपि सप्तम्याङ्गतः ४ पुनरपि तथैव मत्स्यः ५ सप्तम्यां च ६ पुनर्मत्स्यः ७ इति । 'कालादेसेणं ति २२ सागराणि जघन्यस्थितिसप्तमपृथ्वीनारकभवसत्कानि अन्तर्मुहूर्त्तद्वयं च प्रथममत्स्यभवसत्कमिति, छावहिति वारत्रयं सप्तम्यां २२ सागरायुष्कतयोत्पत्तेः, पूर्वकोटयश्चतुषु नारकंभवान्तरितेषु मत्स्यभवेष्विति, अंत इदं ज्ञायते-सप्तम्यां जघन्यस्थितिषूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथेक्कालपरिमाणं स्याद् , इह चोत्कृष्टः कालो विवक्षितः, तेन जघन्यस्थितिषु त्रीन् वारानुत्पादितः, एवं हि चतुर्थी पूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिः पुनर्वारद्वयोत्पादने षट्षष्टिस्सागराणां स्यात् , पूर्वकोट्यः पुनस्तिस्र एवेति १ 'सो चेव जहण्ण'त्ति इत्यादिस्तु द्वितीयो गमः २ 'सोचेव उक्कोस'त्ति इति, तत्र च 'उक्कोसेणं पंच'त्ति मत्स्यभवाः ३ नारकभवौ २, अत एव उत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पत्तेः ५, 'सो चेव जहण्णकालद्विइओ'त्ति ४, तत्र च 'सच्चेव रयणप्पभपुढविजहण्णकालविइवत्तच्चय'त्ति सैव रत्नप्रभाचतुर्थगमवक्तव्यता वाच्या, नवरमयं विशेषः-प्रथमायां ६ संहननानि वेदाः ३ उक्ताः, इह तु सप्तमपृथ्वीचतुर्थगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति, शेषा गमाः स्वयमूह्याः । अथ नराधिकारी 'उको संखेजा उववजंति' (सू. ६९६) गर्भजनराणां सदा सङ्ख्यातानामेवास्तित्वात् , नवरं 'चत्तारि नाणाई ति अवध्यादौ प्रतिपतिते सति केषांचिन्नरकेषत्पत्तेः, आह च चूर्णिकार:-'ओहिनाणमणपज्जवनाणआहारसरीराणि लभ्रूण परिसाडित्ता

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600