Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 500
________________ For more श्रीभग लघुवृत्ती HIOHINDISROIHIMANSHIDIHINDIHINDHINDHimanimasOINMANOHimanapati लहुयस्स हेवा गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहिं पुणो पूरेजा भंगपत्थारे॥१॥" सङ्ख्याया अन्त्यलघुकस्य एकरूपस्य |२११२२११ हेदृत्ति अधस्तात् गुरुकं द्वितयरूपमंक स्थापयेत , शेषमुपरितनाङ्कः समं अन्त्यं-10उद्दशः १.२२२११ एकरूपैरंकै पूरयेत् भङ्गप्रस्तारे, स्थापना चेयम् । छत्तीसभंग'त्ति द्वित्रिचतुःस्प११२१११२२११२१२१/२२२१|शेप चतःपोडशानां सम्भवात. इह वृद्धगाथे-'वीसहमसउद्देसे चउप्पएसाइए ११२२१२२२२१२-२/२२२२ चउफ्फासे । एगबहुवयणमीसा, बीयाइया कहं भंगा ? ॥१॥ एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भंगाः स्युः, यत्रैव पदे एकवचनं प्रयुक्तं तत्रैव बहुवचनं च प्रयुक्तं, एतच्च न स्यादितिकृत्वा विरोध रद्भावितः, अत्रोत्तरम्-"देसो देसा व मया दवखेत्तवसओ विवक्खाए । संघायमेयतदुभयभावाओ वा वयणकाले |॥२॥" अयमर्थः-देशो देशो वा इत्ययं निर्देशो न दुष्टः, एकानेकवर्णादिधर्मयुक्तद्रव्यवशेन एकानेकावगाहक्षेत्रवशेन वा देशस्यैक त्वानेकत्वविवक्षणात् , अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन तदुभयवशेन वा तस्यैकत्वानेकत्वविवक्षणादेवेति । | पञ्चप्रदेशिके 'जइ तिवरणे इत्यादि, त्रिषु पदेषु अष्टौ भङ्गाः, नवरमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिके अष्टमस्यासम्भावात् , एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति, 'जइ चउवपणे इत्यादि, इह चतुर्णा पदानां १६ भङ्गाः, तेषु चेह पञ्च सम्भविनः, ते च सूत्रसिद्धा एव, पंचसु वर्णेषु पञ्च चतुष्कसंयोगाः स्युः, तेषु चैषां प्रत्येकं भावात् भेदाः 'इयालं भंगसयंति पञ्चप्रदेशिके एकद्वित्रिचतुःपञ्चसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसङ्ख्यानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गशतं स्यात् । 'छप्पएसिए|२४९॥ णं'ति इह सर्व पञ्चप्रदेशिकस्पेव, नवरं वर्णत्रयेऽष्टौ भङ्गा वाच्याः, अष्टमस्याप्यत्र सम्भवाद् , एवं च दशसु त्रिकसंयोगेष्वशीतिभङ्गाः,

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600