Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
४
श्रीभग लघुवृत्ती
.
பா mulimmamlinniilimmunitaranimuslim anilyuullammamim Fullittel ph! hi
an
३
orror
वाद् , इदमेवाह-'तिगसंयोगे'इत्यादि, अष्टमस्तु न पतति स पुनरयं २२२ षदेशिकस्कन्धे त्रयोविंशतिरिति, अथैषामेव योगानां १११|व्यक्तिर्विशेषतो मुग्धबोधाय विवियते यथा-अथ परमाणुसूत्रे द्विप्रदे० त्रिप्रदेशिकरकन्धे एकतिकत्रिकयोगाचिन्त्यन्ते यथा ११२ 'सिय आया इत्यादि, 'अवत्तव्वं ति अवक्तव्यस्वरूपं सूत्रलिखितमेवास्ति, तत्कथं ? 'सिय आया नो आया'
| स्वरूपपररूपतदुभयत्वेनात्मा नो आत्माऽवक्तव्यमुच्यते, एवमेकत्वबहुत्वाभ्यामग्रेऽपि सूत्रपाठसिद्धमेवावक्तव्यपदं ज्ञेयं, | अथ एककयोगाः-आत्मा १ नोआत्मा १ अवक्तव्यं १, जाता एककयोगास्त्रयः 'सिय आया णोआया य' इत्यादि,
अथ द्विकयोगा:-आत्मा नोआत्मा १ आत्मा नोआत्मानः २ आत्मानः नो आत्मा ३ आत्मा अवक्तव्यं ४ आत्मा |२२१अवक्तव्यानि ५ आत्मानः अवक्तव्यं ६ नोआत्मा अवक्तव्यं ७ नोआत्मा अवक्तव्यानि ८ नोआत्मानः 'अवक्तव्यं ९ जाता द्विकयोगा ९ एकत्वबहुत्वाभ्यां, अथ आत्मा नोआत्मा अवक्तव्यमिति त्रिकयोगस्त्वेक एव. एवं सर्वे जातात्रयोदश। अथ चतुष्प्रदेशिकस्कन्धेऽप्येककयोगास्त्रयः, यथा आत्मा १ नोआत्मा २ अवक्तव्यं ३, अथ द्विकयोगाः 'सिय आया णो आया' इत्यादि ४, यथा आत्मा नोआत्मा १ आत्मा नोआत्मानः २ आत्मानो नोआत्मा ३ आत्मानो नोआत्मानः 'सिय आया य अवत्तव्वं'इत्यादि ४, यथा आत्मा अवक्तव्यं १ आत्मा अवक्तव्यानि २ आत्मानो अवक्तव्यं ३ आत्मानो अवक्तव्यानि ४ 'सिय णो आया य अवत्तव्वं' इत्यादि ४, यथा नोआत्मा अवक्तव्यं १ नोआत्मा अवक्तव्यानि २ नोआत्मानः अवक्तव्यं ३ नोआत्मानः अवक्तव्यानि ४, एवं जाता द्विकयोगा द्वादश, अथ त्रिकयोगाः 'सिय आया य णो आया य अवत्तव्यं आयाइ य णो आयाइय'इत्यादि ४, यथा आत्मा नोआत्मा अवक्तव्यं ? आत्मा नोआत्मा अध्यक्तव्यानि २ आत्मा नोआत्मानः अव.
i u ratha
Winn