Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीधीरसुन्दरसू०
गाथा-१०७
ओव०अवणिः ॥१३४॥
अप्राप्तपूर्वमपूर्व तच्च तत्करण' चेति समासः, निवर्तनशीलं निवृत्ति न तथा अनिवृत्ति आ सम्यग्दर्शनलाभान्न निवर्तत इत्यर्थः, एतानि त्रीण्यपि यथोत्तर विशुद्धविशुद्धतराणि, अभव्यानां त्वाद्यमेव, भव्यानामनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावदाद्य', ग्रन्थि तु समतिकामतो द्वितीयं ग्रन्थेर्भेदकरणात् , सम्यग्दर्शनलाभामिमुखस्यानिवृत्तिकरण तृतीयम् ॥१०६॥
अथ करणत्रयमङ्गीकृत्य सामायिकलाभदृष्टान्ताननिधित्सुराह
पल्लय १ गिरिसरिउवला २ पिवीलिया ३ पुरिस ४ पह ५ जरग्गहिया ६। ___ कुद्दव ७ जल ८ वत्थाणि ९ य सामाइयलाभदिटुंता ॥१०॥
इह सामायिकलामे नव दृष्टान्ताः-पल्लकः १ गिरिसरिदपलः २ पिपीलिकाः ३ पुरुषः ४ पन्थः ५ ज्वरगृहीतः ६ कोद्रवः, जलं ८ वस्त्र ९ दृष्टान्ताः । पल्लको-लाटदेशधान्यालयः, तत्र कश्चिन् महति पल्ये स्वल्पं स्वल्पतरं धान्यं प्रक्षिपति, प्रचुरं प्रचुरतर तत आदत्ते, एवं ग्रहणनिक्षेपकरणे कालान्तरेण स रिक्तीस्यात् , एवं कर्मधान्यपल्ये जीवोऽना भोगप्रवृत्तेन यथाप्रवृत्तकरणेन स्वल्पं स्वल्पतरमुपचिन्वन् प्रभूत प्रभूततरमपचिन्वंश्च गच्छता कालेन ग्रन्थिमासादयति, पुनस्तं भिन्दानस्यापूर्वकरणं, सम्यग्दर्शनलाभाभिमुखस्यानिवृत्तिति, ननु दृष्टान्त एवाय
॥१३४॥
Jain Education.inter
For Private & Personal use only
wrwar.janesbrary.org