Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१४५॥
वेदमनुदीर्णमपि, ततोऽनुक्रमेण खोवेद', पटकमिति हास्यरत्यरतिशोकमयजुगुप्सारूपं, पुरुषवेद', अथली प्रारम्भिका ततः आदौ नपुंसकवेद' पुरुषवेद षट्कं स्त्रीवेद, अथ नपुसकः प्रारम्भकः ततोऽसावनुदीर्णमप्यादौ स्त्रीवेद पुरुपवेद हास्यादिपट्कं नपुंसकवेद', ततो द्वौ द्वौ क्रोधाद्यौ एकान्तरितौ-सज्वलनविशेषक्रोधाद्यन्तरितौ सदृशौक्रोधादितया, परस्पर तुल्यौ, सदृशं-युगपदेवान्तर्मुहुर्तेन, तथाहि-अप्रत्याख्यानप्रत्याख्यानावरणौ क्रोधौ क्रोधत्वेन सदृशौ युगपदन्तमुहूर्तेनोपशमयति, ततः सज्वलनक्रोधमेकाकिनमेव, तत एवमेवाप्रत्याख्यानप्रत्याख्यानावरणौ मानौ, सज्वलनमानं, अप्रत्याख्योनप्रत्याख्यानावरणे माये, सञ्चलनमायामेकाकिनी, अप्रत्याख्यानप्रत्याख्यानावरणलोभी, सज्वलनलोभ, तं चोपशमयन् त्रिधा करोति, तत्र द्वौ भागौ युगपदुपशमयति, तृतीयभागं तु संख्येयानि खण्डानि करोति, तान्यपि पृथक पृथककालभेदेनोपशमयति, पुनः संख्येयखण्डानां च चरमवंडं असंख्येयानि खण्डानि कगेति यदा तदा सूक्ष्मसम्परायः ततः समये समये एकैक खण्डमुषशमयति, इह दर्शनसप्तके उपशान्तेऽपूर्व करणोऽनिवर्सिवादरो वा उच्यते, तत ऊर्ध्वमनिवर्तिबादरो यावत् संख्येयान्तिमद्विचरमखण्ड', ननु संज्वलनादीनां युक्त इत्थमुपन्यासः, अनन्तानुबन्धिनां तु दर्शनप्रतिपत्तावेवोपशमितत्वात् न युज्यते, उच्यते, दर्शनप्रतिपत्तौ तेपां क्षयोपशमात् , इह चोपशमाद विरोधः, (क्षायोपशामकमाश्रित्य प्राक्तनापशमिकेऽन्तरकृत उदयाभावी, न यत्नकृतः, न हि मिथ्यागिदमारभते अवाप्तिरपि तत्राप्रमत्तान्ता), ननु क्षयोपशमोपशमयोः कः प्रतिविशेषः ?, उच्यते, क्षयोपशमो घुदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तु प्रदेशा
गाथा-११६
॥१४५||
For Private & Personal Use Only
wronww.ininelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244