Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥२०८॥
पक्खेव डहणमोसहि, कहणं निग्गमण हत्थिसीसंमि ।
पयणारंभपवित्ती ताहे कासी अ ते मणुआ ॥११॥ (मू०भा०) ततः अग्नौ औषधीनां प्रक्षेपं कृतवन्तः, ततो दहनमौषधीनामभृत् , ततो भगवते हस्तिस्कन्धारूढाय निर्गच्छते कथनं, एष एव सर्व भक्षयति, नास्माकं किमपि दत्ते इति, प्रभुईस्तिस्कन्धे मृत्पिण्डस्य पत्रकाकरणं निर्दय ईदृशानि कृत्वाऽग्नौ पक्त्वा एतेषु पाक कुरुध्वमित्युक्तवान् , ततस्ते मिथुनकास्तथारूपाणि भाण्डानि कृत्वा पचनारम्भप्रवृत्तिमकार्षः, इत्थं प्रथमकुम्भकारशिल्पमुत्पन्नम् ॥११॥ उक्तमाहारद्वारं, अथ शिल्पद्वारमाह
मिठेण हत्थिपिंडे मट्टियपिंडं गहाय कुडगं च । निव्वत्तेसि अ तइआ जिणोवइ?ण मग्गेण ॥१॥ निव्वत्तिय समाणे भणई गया तओ बहजणस ।
एवइआ भे कुव्वह पयटिअं पढमसिप्पं तु ॥२॥ (प्रक्षिप्ते) अम् अन्यकत के अव्याख्याते च ॥१२॥
पंचेव य सिप्पाइं घड १ लोहे २ चित्त ३ णंत ४ कासवए ५ । इकिकस्स य इत्तो वीसं वीसं भवे भेया ॥२०७॥
गाथा-२०
२०७
॥२०८
S
Jain Education Intera
For Private & Personal use only
delibrary.org
Loading... Page Navigation 1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244