Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 229
________________ श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥२२५॥ गाथा-२२८ -२९ अथ लिङ्गद्वारमाह-सर्वे तीर्थकरास्तीर्थकरलिङ्ग एव निष्क्रान्ताः, न च नाम अन्य लिङगे गृहिलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एव ॥२२७॥ अथ यो येन तपसा निष्क्रान्तस्तदाह सुमइ त्थ निच्चभत्तेण निग्गी वासुपुज्ज जिण चउत्थेणं । पासो मल्लीवि अ अट्टमेण सेसा उ छटेणं ॥२२८॥ सुमतिनित्यभक्तेनाऽनवरतभक्तेन निर्गतो निष्क्रान्तः, इति निपातः पूरणे, वासुपूज्यो जिनश्चतुर्थेन निर्गत इति वर्तते, पार्थो मल्लथपि चाष्टमेन, शेषास्तु ऋषभादयः षष्ठेन ॥२२८|| अथेहैव निष्क्रमणाधिकरायो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतदाह उसभो अ विणीआए बरवईए अरिटुवरनेमी । अवसेसा तित्थयरा निक्खता जम्मभूमीसुं ॥२२९॥ ऋषभो विनीतायां निष्क्रान्तः द्वारवत्यामरिष्ठनेमिः, अवशेषा निष्क्रान्ता जन्मभूमिषु, यत्र जातास्तोवेत्यर्थः ॥२२९॥ ॥२२५॥ Jain Education international For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244