Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 244
________________ भीधीरसुन्दरसू० आव० अवधिः // 24 // सामाइयाइया वा वयजीवणिकायभावणा पढमं / एसो धम्मोवाओ जिणेहि सव्वेहि उवट्ठो 19 // 271 // योशब्दः प्रकारान्तरद्योतनार्थः सामायिकमादिर्यासां ताः सामायिकादिकाः सामायिकपूर्विका इत्यर्थः / व्रतानि प्राणातिपात विरम गादीनि, जीवनिकायाः पृथिव्यादयः, भावनाः पञ्चविंशतिरऽनित्यत्वादिविषया वा द्वदश, एषां द्वन्द्वस्ततः सामायिकाङ्गीकारपूर्विकाः सत्यो व्रतजीवनिकायभावना इत्येष धर्मोपायो जिनैः सर्वैरुपदिष्ट इति सम्बन्धः, कदा? प्रथम आद्यसमवसरणप्रवर्तनावसर एवेत्यर्थः. उत्तरकालं जिनकल्पपरिहारविशुद्धिकभिक्षुप्रतिमाभिग्रहादिभेदभिन्नोऽनेकविधो द्रटव्यः, त एव जिनास्तस्योपदेशकाः // 271 / / इति श्रीमद्धीरसुन्दरसूरिविरचिता श्री आवश्यकनिर्युक्तेरवचूर्णे: गाथा-२७१ / पत्र 240 पर्यन्तः प्रथमो भागः / श्रेष्ठि-देवचन्द्र लालभाई जैन पुस्तकोद्धारे ग्रन्थाकः 123 // 24 // Jain Education Inte For Privale & Personal use only falleelibrary.org

Loading...

Page Navigation
1 ... 242 243 244