Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरसू० आव०अवचणिः
॥२३९॥
गाथा-२६
अथ गणधरद्वारमाह
एकारसउ गणहरा जिणस्स वीरस्स सेसयाणं तु ।
जावइआ जस्स गणा तावइआ गणहरा तस्स १८ ॥२६९॥ गणधरा मूलमात्रकर्तारस्ते च वीरजिनस्यैकादश, गणास्तु नव, अन्त्ययोयोयुगलयोरेकैकवाचनाचारक्रियास्थत्वा, शेषाणां यस्य यावन्तो गणास्तस्य तावन्तो गणधराः, प्रतिगणध भिन्न२ वाचनाचारक्रियास्थत्वात् ॥२६९|| अथ धर्मोपायदेशकद्वारमाह
धम्मोवाओ पवयणमहवा पुवाइं देसगा तस्स ।
सबजिणोण गणहरा चउदसपुव्वी व जे जस्स ॥२७०॥ धर्मोपायः प्रवचनं तदन्तरेण धर्मस्यासम्भवात्, अथवा पूर्वाणि तस्य-धर्मोपायस्य देशकाः सबैजनानां गणधरास्ते. मूलकनृत्वात्, अथवा ये यस्य तीर्थकृतश्चतुर्दशपूर्विणस्ते धर्मोपायस्य देशकाः, परिपूर्ण श्रुततया तेषी यथावस्थितवस्तुदेशकत्वात् ॥२७॥
अथ प्रकारान्तरेण धर्मोपायमाह
॥२३
in Education International
For Privale & Personal use only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 241 242 243 244