Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरमूका आव०अवचणि ॥२३॥
त्रयोविंशतम्तीर्थकराणां ज्ञानमुत्पन्नं पूर्वाहणे मरोद्गमनमुहूत्ते इत्यर्थः, बीरस्य पश्चिमाहणे तत्रापि प्रमाणप्राप्तायां चरमपौरुष्याम् ॥२५३ ।
अथ येषु क्षेत्रवृत्पन्नं तदाहउमभस्म पुरिमताले वीरस्सुजुवालिआनईतीरे । सेसाण केवलाई जेसुज्जाणमु पव्वइआ ॥२५४॥
ऋपभस्य विनीताप्रत्यासन्ने पुग्मिताले नगरं तत्रापि शकटमुखोद्याने न्यग्रोधपादपस्याधः १, वीरस्य ऋजुबालिकानदीतीरे गृहपतिश्यामाकरखले सालतगेरधः, शेषाणां केवला नि येषु उद्यानेषु प्रबजितास्तेषु उत्पन्नानि।।२५४।।
अथ यस्य (येन) तपसोत्पन्न तत्तप आह
अट्ठमभत्तंतंमी पासोमहमल्लिरिटुनमीणं । वसुपुज्जस्स चउत्थेण छ?भत्तण मेमाणं ॥२५५॥
अष्टमभक्तान्ते चतुर्णा ज्ञानमुत्पन्नं, वासुपूज्यस्य चतुर्थेन, षष्ठभक्तेन शेषाणामेकोनविंशतः, गतं ज्ञानद्वारम् ॥२५५।। अथ सङ्ग्रहद्वारमाह
१ गाथा-२५४
॥२३३॥
can Education Interational
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244