Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 240
________________ श्री धीरसुन्दरमृ० - अवचूर्णि ॥२३६॥ Jain Education Int त्रिशत्सहस्राधिकानि चत्वारिल० ७, अशीतिसहस्राधिकानि त्रीणि लक्षाणि ८, "तत्तिमित्तोअ" ति त्रिलक्षमात्रः आर्यासङ्ग्रह इति गम्यने ९, विंशतिमहस्राधिकं लक्ष १०, पट्सहस्राधिकं लक्ष ११, त्रिंशत्सहस्राधिकं लक्षं १२, इति गाथार्थः, हारिमद्रयवृत्तिटिप्पनककारः पुनरेवमाह - अष्टजिनानन्तर' 'तिन्हमित्तो" अत्ति त्रयाणां तीर्थकृतां सुविध्यादीनां त ऊर्व यशक्रमं वन इति गम्यते । तदेवाह - "बीसुतरं छलहिअ तिसइस्सहिअंच" ति अनन्तरलक्षशब्दस्येहापि सम्बन्धाद्विशतिसहस्राधिकं लक्षं ९, पड़िभरायिकाभिरधिकं लक्ष १०, त्रिभिः सहस्रैरधिकं लक्ष ११, "लकुखं" वत्ति लक्षमेकम् १२ । २६१ ।। लकखं १३ अट्ठसयाणि अ १४ बावट्ठि सहस्स १५ सयसमग्गा । एगट्टी छच्च सया १६ सद्विसहस्सा सया छच्च १७ ॥२६२॥ विमलस्यैकं लक्ष १३, लक्षशब्दस्येहा पिसम्बन्धादेकं लक्षमष्टशतानि १४, द्वाषष्टिसहस्राणि "चउसयसमगा ति अनन्तचतुः शतसमग्राणि चतुःशताधिकानि १५ टिप्पनक कृदत्राप्येवमाह - विमलस्याष्टभिः शतैरधिकं लक्ष १३. सम्पूण्णानि द्विषसहस्राणि १४, " चउससमगा । "त्ति अनन्तरातिक्रान्ताः सहला अत्रापि सम्बन्ध्यते, ततचतुर्भिः शतैः समग्राणि द्विषष्टिसहस्राणि १५ इति परशताधिकान्येकपष्टिः सहस्राणि १६, पट्शताधिकानि पष्टिः सहस्राणि १७ ॥२६२॥ For Private & Personal Use Only गाथा-२६१६२ ॥२३६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244