Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीधीरसुन्दरसू० आव०अवचूणिः ॥२३॥
गाथा-२५१ ५७५८-५
चुलसीई च सहस्सा १ एगं च २ दुवे अ ३ तिण्णि ४ लक्खाई । तिण्णि अ वीसहिआई ५ तीसहिआई च तिण्णेव ६ ॥२५६॥
ऋषभस्य चतुरशीतिः सहस्राणि यतिशिष्यसङ्ग्रहप्रमाणं १, एवं यथोक्रम एकं लक्षं २,लक्षे ३, त्रीणि लक्षाणि ४, विंशतिसहस्राधिकानि त्रीणि लक्षाणि ५, त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ६ ॥२५६।।
तिण्णि अ ७ अड्डाइज्जा ८ दुवे अ ९ एगं च १० सयसहस्साई।
चुलसीइं च सहसो ११ बिसत्तरि १२ अट्ठसट्टि च १३ ॥२५७॥
त्रीणि लक्षाणि ७, अतृतीये लक्षे ८, वें लक्षे ९, एकं लक्षं १०, चतुरशीतिः सहस्राणि ११, | सिप्ततिः सहस्राणि १२, अष्टषष्ठिः सहस्राणि १३ ॥२५७||
छावढि १४ चउसद्धिं च १५ बावद्धि १६ सहिमेव १७ पप्णासं १८ ॥ चत्ता १९ तीसा २० वीसा २१ अट्ठारस २२ सोलस २३ महस्सा ॥२५०॥ चउदस य सहस्साई २४ जिणाण जइसीससंगहपमाणं । अज्जासंगहमाणं उतभाईणं अओ वुच्छं ॥२५९॥
॥२३४॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org