Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 238
________________ श्रीधीरसुन्दरसू० आव०अवचूणिः ॥२३॥ गाथा-२५१ ५७५८-५ चुलसीई च सहस्सा १ एगं च २ दुवे अ ३ तिण्णि ४ लक्खाई । तिण्णि अ वीसहिआई ५ तीसहिआई च तिण्णेव ६ ॥२५६॥ ऋषभस्य चतुरशीतिः सहस्राणि यतिशिष्यसङ्ग्रहप्रमाणं १, एवं यथोक्रम एकं लक्षं २,लक्षे ३, त्रीणि लक्षाणि ४, विंशतिसहस्राधिकानि त्रीणि लक्षाणि ५, त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ६ ॥२५६।। तिण्णि अ ७ अड्डाइज्जा ८ दुवे अ ९ एगं च १० सयसहस्साई। चुलसीइं च सहसो ११ बिसत्तरि १२ अट्ठसट्टि च १३ ॥२५७॥ त्रीणि लक्षाणि ७, अतृतीये लक्षे ८, वें लक्षे ९, एकं लक्षं १०, चतुरशीतिः सहस्राणि ११, | सिप्ततिः सहस्राणि १२, अष्टषष्ठिः सहस्राणि १३ ॥२५७|| छावढि १४ चउसद्धिं च १५ बावद्धि १६ सहिमेव १७ पप्णासं १८ ॥ चत्ता १९ तीसा २० वीसा २१ अट्ठारस २२ सोलस २३ महस्सा ॥२५०॥ चउदस य सहस्साई २४ जिणाण जइसीससंगहपमाणं । अज्जासंगहमाणं उतभाईणं अओ वुच्छं ॥२५९॥ ॥२३४॥ Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244