Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 228
________________ श्रीधीरसुन्दरस० आव अवचूर्णिः ॥२२४॥ गाथा-२२६ वीरो अरिटुनेमी पासो मल्ली अ वासुपुज्जो अ । पढमवए पव्वइआ सेसा पुण पच्छिमवयंमि ॥२२६॥ एते पञ्च तीर्थकृतः प्रथमवयसि-कुमारत्वलक्षणे प्रबजिताः, शेषा मध्ये बयसि-पोषनलक्षणे वर्तमानाः प्रवजिताः ॥२२६॥ उपाधद्वारमाह सव्वेऽवि एगदूसेण निग्गया जिणवरा चउव्वीसं । न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा ५ ॥२२७॥ सर्वेऽपि यावन्तोऽतीता जिनेन्द्रा एकदृष्येणैकेन वस्त्रेण निर्गता-निष्क्रान्ताः चतुर्विंशतिसख्याः , एतेन सर्वास्वप्यवसर्पिणीपूत्सर्पिणीषु च प्रत्येक भरतक्षेत्र चतुर्विशतिरेव तीर्थकरा अभूवन्निति ख्यापितं, य उपधिरासेवितो भगवद्भिः स साक्षादुक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खल्वपिशब्दसूचितो ग्रन्थान्तरादवसेयः । ॥२२४॥ For Privale & Personal Use Only Mondainelibrary.org Jain Education Intern

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244