Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरस० आव अवचूर्णिः १२२२॥
गाधा-२२०
-२२
तिण्णेव य कोडिसया अट्ठासीइं च हंति कोडीओ ।
असिइं च सयसहस्सा एअं संवच्छरे दिण्णं ॥२२०॥ त्रीण्येव कोटिशतानि अष्टाशीतिश्च भवन्ति कोटथः अशी तिश्च शतसहस्राणि, एतच्च प्रतिदिनदेयं त्रिमिः षष्ठयाधिकैर्वासरशतैर्गुणितं यथा वणितं भवति ॥२२०॥
॥ इति प्रथमवरवरिकावचूरिः॥ अधिकृतपरित्यागद्वारानुपेत्यैवाह
वीरं अरिट्टनेमि पासं मल्लि च वासुपुज्जं च ।
एए मुत्तूण जिणे अवसेसा आसि रायाणो ॥२२१॥ एतान् पश्चजिनान् मुक्त्वाऽवशेषा आसन् राजानः ॥२२१॥
रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुं ।
न य इत्थिआभिसेआ कुमारवासंमि पव्वइआ ॥२२२॥ एते हि महावीरप्रभृतयः, पञ्च तीर्थकृतो राजकुलेष्वपि जाता विशुद्धवंशेषु, क्षत्रियकुलेषु राजकुलं हि || किञ्चिदक्षत्रियमपि स्यादतः क्षत्रियकुलेष्वित्याह नवेप्सिताभिषेको किन्तु कुमारवास एव प्रबजिताः॥२२२॥
॥२२२।।
Jain Education Inten
For Private & Personal use only
I
nelibrary.org
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244