Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्री वीर सुन्दरसू० आव० अवचूर्णि ॥२२६॥
Jain Education Interna
सभी सिद्धत्थवमि वासुपूज्जो विहारगेहं म ।
धम्मो अ वप्पगाए नीलगुहाए अ मुणीनामा ॥ २३०॥
ऋषभः सिद्धार्थवने, वासुपूज्यो विहारगृहकाभिधानोद्याने, धर्मश्च वप्रगायां - वप्रगाभिधानोद्याने, नीलगुफाय च - नीलगुफाभिधानोद्याने मुनिसुव्रतः ||२३०||
आसमपर्यंमि पासो वीरजिणिदो अनायसंडंमि ।
अवसेसा निक्खता, सहसंबवणंमि उज्जाणे ॥२३१॥
आश्रमपदे उद्याने पार्श्वः, वीरजिनेन्द्रश्च ज्ञातखण्डोद्याने, अवशेषाः सहस्राम्रवने निष्क्रान्ताः ॥२३१॥ अथ प्रसङ्गत एव निष्क्रमणकालमाह
पासो अरिनेमी सिज्जंसो सुमइ मल्लिनामा अ ।
पुढे निक्खन्ता सेसा पुण पच्छिमहंमि ॥ २३२॥
पार्श्वादयः पञ्च जिना: पूर्वाहणेनिष्क्रान्ताः शेषा पुनः पश्चिमाने || २३२ || गतमुपधिद्वारमथ ग्राम्याचार
द्वारमाह
For Private & Personal Use Only
गाथा- २३० ३१-३२
॥२२६॥
nelibrary.org
Loading... Page Navigation 1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244