Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीवीरसुन्दरम् ० आव ० अवचूर्णिः ॥२३०॥
Jain Education International
तह बारस वासाई, जिणाण छउमत्थकालपरिमाणं । उग्गं च तवोक्रम्मं विसेसओ वद्धमाणस्स ॥ २४०॥
तथेति समुच्चये द्वादश वर्षाणि किश्चित्सातिरेकाणि ग्राह्माणि २४, एतज्जिनानां छद्मस्थकालपरिमाण' सर्वेषां च तीर्थकृतां छद्मस्थकालतपःकर्म उग्रमितरजन्तुभिर्दुरध्यवसेय विशेषतो वर्द्धमानस्य सम्बन्धि तपा दुरध्यसेय, वक्ष्यमाणन्यायेन सोपसर्गत्वादपानकत्वाद्बहुत्वाच्च ॥ २४०॥ अथ ज्ञानोत्पादद्वारमाह
फग्गुणबहुलिकारसि उत्तरसाढाहि नाणमुसभस्स १ । पोसिक्कारसि सुद्धेराहिणिजोएण अजिअस्स २ ॥२४१॥ कत्तिअबहुले पंचभि मिगसरजोगेण संभवजिणस्स ३ । पोसेसुद्धचउद्दसि अभीइ अभिनंदणजिणस्स ४ ॥२४२॥ चित्ते सुद्धिकारसि महाहि सुमइस्स नाणमुप्पण्णं ५ । चित्तस्स पुणिमा उमाभजिणस्स चित्ताहिं ६ ॥२४३॥
For Private & Personal Use Only
गाथा - २४०४३
॥२३॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244