Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 227
________________ श्रीधीरसुन्दरसू० आव अचूर्णि: ॥२२३॥ गाथा-२२३-२ -२५ संती कुंथू अ अरो अरिहंता चेव चकवट्टी अ । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥२२३॥ ये च राजानस्तेषु एते त्रयोऽर्हन्तश्चक्रवर्तिनश्वासन, अवशेषा माण्डलिका राजान आसन् , स्वस्वमण्डलाला धितय इत्यर्थः ॥२२३॥ गतं परित्यागद्वार, प्रत्येकद्वारमाह एगो भगवं वीरो पासो मल्ली अ तिहि तिहि सएहिं । भयवं च वासुपुज्जो हिं पुरिससएहिं निक्खंतो ॥२२४॥ एका भगवान् वीरः प्राव्रजत् , पार्श्वः मल्लिच त्रिभिः त्रिभिः शतैः भगवांश्च वासुपूज्यः षड्भिः पुरुषशतनिष्क्रान्तः ॥२२४॥ उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च । चउहि सहस्से हुसभा सेसा उ सहस्सपरिवारा ॥२२५॥ उग्राणां भोगानां राजन्यानां क्षयाणां एव तेषां विशेषः प्रागेवोपदर्शितः, चतुर्भिः सहस्रः सह ऋषभो निष्क्रान्तः, शेषास्त्वजितस्वाम्यादयः सहस्रपरिवाराः ॥२२५।। प्रसङ्गतोऽत्रैव द्वारे ये यस्मिन् वयसि निष्क्रान्ता इत्येतदाह ॥२२३॥ Jain Education international For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244