Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
S
श्रीधीरसुन्दरसू० आव०अवचर्णिः |२२०॥
| गाथा-२
संवच्छरेण होही अभिणिक्खमणं तु जिणवरिंदाणं ।
तो अत्थसंपयाणं पवत्तए पुव्वसूरंमि ॥२१६॥ संवत्सरेण जिनेन्द्राणाममिनिष्क्रमणं भविष्यति, ततोऽर्थसम्प्रदानं प्रवर्ततेऽर्थस्य सम्यक तीर्थप्रभावनबुद्धयाऽनुकम्पाबुद्धथा च न तु कीर्तिबुद्धथा प्रदानं जनेभ्यः प्रवर्तते, पूर्वसूर्ये-पूर्वाहणे ॥२१६।। कियत्प्रतिदिवस दीयते ?
एगा हिरण्णकोडी अट्ठवे अणूणगा सयसहस्सा ।
सूरोदयमाईअं दिज्जइ जा पायरासाओ ॥२१७॥ अष्टौ वाऽन्यूनानि-परिपूर्णानि शतसहसाणि-लक्षाणि, सूर्योदय आदौ यस्य दानस्य तत्सूर्योदयादिक्रियाविशेषणं, सूर्योदयादारभ्य दीयते इति भावः, प्रातरशनं प्रातराशस्तस्मात्तमभिव्याप्य प्रातर्भोजनकाल यावत् ॥२१७॥
यथा दीयते तथा चाह
॥२२
Jain Education Internat
For Privale & Personal use only
lelibrary.org
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244