Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 223
________________ राज्यादित्यागोऽपि च परित्यागः, प्रत्येकद्वारमाह, प्रत्येकमिति क एककः, को वा कियत् समग्र इति वाच्यं, कः कस्योपधिः?, को वा के वानुज्ञातः? शिष्याणामुपधिः ? इदं च गाथाद्वयं समोसव्याख्यारूपं श्रीधीरसुन्दरसू०|| ॥२१३॥ न च समासेनोक्तं मन्दमतयोऽबुध्यन्ते, ततः प्रपञ्चेन विवरीषुराद्यद्वारमाहआव अवचूर्णिः सारस्सय १ माइच्चा २ वण्ही ३ वरुणा ४ य गद्दतोया ५ य । २१९ तुसिआ ६ अव्वोबाहा ७ अग्गिच्चा ८ चेव रिट्ठा ९ य ॥२१४॥ सारस्वता मकारोऽलाक्षणिकः, आदित्याः वहयः वरूणाः गर्दतोयाः चः-समुच्चये तुषितः अव्योबाधा अग्नयः ताश्च सज्ञान्तरतो मरुतोऽप्युच्यते, रिष्टाश्चेति 'तात्स्थ्यात्तद्वषपदेशः' इति न्यायाद् रिष्ट-रिष्टविमानवासिनो देवा अपि रिटाः ९ ॥२१४॥ एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु । सव्वजगज्जीवहिअं भयवं ! तित्थं पवत्तेहि ॥२१५॥ एते देवनिकायाः सारस्वतादयो भगवन्तं बोधयन्ति जिनवरेन्द्रं तु, सर्वजगजीवहितं भगवन् ! तीर्थ | प्रवर्तयस्व ॥२१५॥ परित्यागद्वारमाह गाथा-२ ॥२१ Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244