Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 222
________________ श्रीधीरसुन्दरसू० आव० अवणिः ॥२१८ तित्थं १६ गणो १७ गणहरो १८, धम्मोवायस्स देसगा १९ । परिआअ २० अंतकिरिआ, कस्स केण तवेण वा २१ ॥२११॥ कथं कस्य कदा तीर्थमुत्पन्न?, तीर्थ समः, गणः-एकवाचनाचारक्रियास्थानां समुदायः, कस्य कियन्तः? गणधराः-सूत्रकर्तारः, कस्य कियन्तः धर्मोपायस्य देशका वाच्या, धर्मस्योपायो द्वादशाङ्ग-प्रवचनं तस्य देशकास्ते च सर्वतीर्थकृतां गणधराः, अथवा अन्येऽपि यस्य यावन्तश्चतुर्दशपूर्वविदः, कः कस्य प्रव्रज्यादिपर्यायः अन्ते क्रिया अन्तक्रिया, सा च निर्वाणलक्षणा, सा कस्य केन तपसा सजाता ? वोशब्दात् कस्मिन् वा कियत्परिवारपरिवृत्तस्य चेति वाच्यम् ॥२११।। आद्यद्वारार्थमाह सव्वेऽवि सयंबुद्धा लोगन्तिअवोहिआ य जीएणं १ । सव्वेसि परिच्चाओ संवच्छरिअं महादाण ॥२१२॥ सर्व एव तीर्थकृतः स्वयम्बुद्धा वर्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात् , तथापि लोकान्तिकबोधिताश्च जीतमिति-कल्प इति कृत्वा, परित्यागद्वारमाह सर्वेषां परित्यागः, सांवत्सरिकं महादानं वक्ष्यमाणम् ॥२१२।। रज्जाइच्चाओऽवि य २ पत्तेअं का व कत्तिअसमग्गो ३ । को कस्सुवहीं ? कोवाऽणुण्णाओ केण सीसाणं ४ ॥२१३॥ गाथा For Privale & Personal use only Jain Education Internation rary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244