Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 220
________________ श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥२१६।। गाथा-२०८ अथवा निमित्तादीनामादिशब्दात्स्वप्नफलाफलादिग्रहः, अथवा सुखशयितादिरूपा सुखदुःखपृच्छा इत्येवमादि प्रायः सर्वमुत्पन्नमृषभस्वामिकाले, उपलक्षणमेतत् , किश्चित् भरतकुलकरकाले च तथा चाह-॥२९॥ किंचिच्च (त्थ) भरहकाले कुलगरकालेऽवि किंचि उप्पन्नं । पहुणा य देसिआई सव्वकलासिष्पकम्माइ ॥भा०३०॥ किञ्चिभिगडादिभिर्बन्धो-घात इत्यादि भरतकाले उत्पन्न, किञ्चित्-हक्कारादिकं कुलकरकाले उत्पन्न', प्रभुणा तु देशितानि सर्वकलाशिल्पकर्माणि ॥३०॥ उसभचरिआहिगारे सव्वेसि जिणवराण सामण्ण । संबोहणाइ वुत्तं वुच्छं पत्तेअमुसभस्स ॥२०॥ इह वक्तुमिदानीमधिकृतं भगवतश्चरित्र', तत्र ऋषभचरिताधिकारे वक्ष्यमाण सम्बोधनादि सर्वेषामपि जिनवराणां सामान्यं, अतस्तथैव सामान्येनोक्त्वा पश्चात् प्रत्येकं एकमेकं प्रति प्रत्येकं ऋषभस्य अशेष चरित्र वक्ष्ये ॥२०८।। अथ सम्बोधनादिद्वारप्रतिपादनार्थ द्वारश्लोकत्रयमोह -- संबोहण १ परिच्चाए २, पत्तेअं ९ उवहिं मि अ ४ । अन्नलिंगे कुलिंगे अ५, गामायर ६ परिसहे ७ ॥२०९॥ ॥२१६॥ Jain Education Intel For Private & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244