Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 211
________________ श्रीधीरसुन्दरसू० आव० अवणिः ॥२०७॥ घंसेऊणं तिम्मग घंसणतिम्मणपवालपुडभोई । घंसणतिम्मपवाले हत्थउडे कवखेसए य ॥९॥ (मू०भा०) घृष्ट्वा भुक्तवन्तः, तीमनं प्रवालपुटे कृत्वा भुक्तवन्त इत्यनेन प्रागुक्तप्रत्येकभङ्गकाक्षेपः, घृष्टप्रवालपुटतिमितभोजिन इत्यनेन द्विकसंयोगक्षेपः, घृष्ट्वा तीमनं प्रवाले तीमित्वा हस्तपुटे कियन्तमपि कालं धृत्वा भुक्तवन्त इति वाक्यशेषः, अनेन त्रिकसंयोगभङ्गकाक्षेपः, कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेनानन्तरोक्तत्रययुक्तेन चतुर्भङ्गकयोजनाक्षेपकृतः । ९|| प्रान्तरे अगणिस्म य उटाणं दुमवंसा दट्टू भीअपरिकहणं । पासेसुं परिछिदह गिम्हह पागं च तो कुणह ॥१०॥ (मू०भा०) एकान्तस्निग्धरुक्षकालयोबहनेरुत्पादो न स्यात, तदा च मनाम् रुक्षोऽतः अग्नेश्वोत्थानं, संवर्त्तवातेन द्रुमाणां परस्परं सङ्घर्षात्. तं च प्रवृद्ज्वालावलीसहितं भूप्राप्तं तृणादिदहनं दृष्ट्वा अपूर्वरत्नबुद्धया ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु भीत परिकथनं-ऋषमाय कथितवन्तः, भीतानां परिकथनं भीत[कथन] भगवानाह-अश्वषु आरुह्य यावत्पग्निः प्रज्वलति तावन्त प्रदेश विहाय तस्य सर्वासु दिक्षु पार्थेषु तृणादिकं सर्व परिच्छिन्त, न प्रसरति यथा, अग्निं गृह्णीत, ततः पाकं कुरुत ॥१०॥ एतदेवाह गाथा-२० ॥२०८ For Private & Personal Use Only Jain Education International wrownw.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244