Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरसू० आव०अवचणि
॥२१०॥
भरहस्स रूवकम्म ८ नराइलक्खणमहोइ बलिणा ९ ।
माणुम्माणवमाणप्पमाणगणिमाइवत्थूणं १०॥१४॥ रूपं-काष्ठकर्मपुस्तकम्र्मेत्यादि भरतस्योपदिष्टं, नरादिलक्षणमथोदित बाहुबलिनः उदितमुक्त, वस्तूनां मानोन्मानावमानप्रमाणगणितानि, मानं द्विधा-धान्यमानं रसमानं च, तत्र धान्यमानं रसमानं च, तत्र धान्यमानं सेतिकादि, मेयस्य रसस्य कर्षादि. उन्मान गणस्य पूगीफलादेः, अत्र पुजे दश सहसाः सन्ति इत्यादि, उन्मानं-तोल्यं इयन्ति पलानि हस्तादि वा प्रमाणं, परिच्छेद इयद्वर्णमिदं स्वर्ण, ईयत्पानीयमिद रत्न', गणितमेकादि प्रागु.., एवंरूपं पञ्चप्रकारमपि मानं भगवति राज्यमनुशाशति भगवदुपदेशेन प्रवृत्तम् ॥१४॥ पोतद्वारमाह
मणिआई दोराइसु पोआ तह सागरंमि वहणाई ११ ।
ववहारो लेहवणं कज्जपरिच्छेदणत्थं वा १२ ॥१५॥ (मू०भा०) . ये मणिकादयः आदिशब्दात् मुकाफलादयः दवरकादिषु लोकेन प्रोताः क्रियन्ते तदा तत् पकर्षेण उतनप्रोतं तदा प्रवृत्तं, अथवा पोता नाम सागरे वहनानि-प्रवहणानि, तान्यपि प्रवृत्तानि. व्यवहारो नाम विसंवादे सति राजकुल करणे गत्वा निजनिजभाषालेख पनलक्षगः कार्यपरिच्छेदनार्थ वा पणमुक्तिलक्षणः स उभयरूपोऽपि तदा प्रवृत्तः ॥१५||
भा. गार
१४-१
॥२१॥
Jain Education Internata
For Privale & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244