Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दसू. आव० प्रवचणि ॥२१॥
णीई हक्काराई सत्तविहा अहय सामभेआई १३ ।
जुद्धाइ बाहुजुद्धाइआइ वटाइआणं वा १४ ॥१६॥ (मू०भा०) हक्कारादिका नीतिः सप्तधा-इक्कारः मक्कारः धिक्कारः परिभाषणा मण्डलीबन्धः वारकप्रक्षेपः महापराधे छविच्छेदः, एता विमलवाहनादारभ्य भरतकालं पर्यन्त कृत्वा यथायोगं प्रवृत्ता, अथवा साममेदादिका चतुष्प्रकारा, साम-मेद-दण्ड-उपप्रदानं, एषा चतुर्विधापि भगवत्काले समुत्पन्ना, युद्धानि-बाहुयुद्धादीनि यद्वा वर्तिकादीनां, उभयान्यपि तदा प्रवृत्तानि ॥१६॥
ईसत्थं धणुवेओ १५ उवासणा मंसुकम्ममाइया १६ ।
गुरूरायोईणं वा उवासणा पज्जुवासणया ॥१७॥ (मू०भा०) इषुशास्त्र-धनुर्वेदः, स च तदैव राजधर्मे प्रावतत, उपासना-मश्रुकर्तनादि नापितकर्म तदैव जात', यद्वा उपासना गुरुरा नादीनां पर्युपासना सापि तदैव प्रवृत्ता ॥१७॥
रोगहरणं तिगिच्छा १७ अत्यागमसत्थमत्थसत्यंति १८ । निअलाइजमा बंधो १९ घाओ दंडाइत्ताडणया २० ॥१८॥ (मू०भा०)
भा. गाथ १७-१८
॥२११
Jain Education international
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244