Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
र
श्रीधीरसुन्दरसू. आव०अवणिः ॥२१२॥
चिकित्सा-रोगापहारक्रिया, अर्थागमनिमित्तं शास्त्र अर्थशास्त्र, बन्धो-निगडादिभिर्यमः-संयमनं, घातो- दण्डादिभिस्ताडना ॥१८॥
मारणया जीववहो २१ जण्णा नागाइआण पूजाओ २२ ।
इंदाइमहा पायं पइनिअया उसवा हुति २३ ॥१९॥ मारण-जीववधो, भरतकाले उत्पन्नः, यज्ञा-नागादीनां पूजाः, उत्सवाः-प्रतिनियता वर्षमध्ये प्रतिनियतभाविन इन्द्रमहाद्याः, पूजास्त्वनियतकालभाविन्य इति पूजामहोत्सवानां प्रतिविशेषः, एतेऽपि तत्काले प्रवृत्ताः॥१९॥
समवाओ गोट्रीणं गामाईणं च संपसारो वा २४ ।
तह मंगलाई सत्थिअसुवण्णसिद्धत्थयाइणि २५ ॥२०॥ (मू०भा०) समवायनं समवायो गोष्ठिकानां मेलापकः, यद्वा ग्रामादीनां, आदेः खेटकबंटनगरादिग्रहः सम्-एकीभावेन किमपि प्रयोजनमुद्दिश्यैकत्र मोलन सम्प्रसारसमवायो ग्रामादिजनानां किञ्चित्प्रयोजनमुद्दिश्य यदेकर मीलनं समवायः, तथा मङ्गलानि-स्वस्तिकसुवर्ण सिद्धार्थकादीनि, तानि पूर्व देवभंगवतो मङ्गलबुद्धया प्रयुक्तानि, ततो लोकेऽपि प्रवृत्तानि ॥२॥
भा. गाथ
१९-२
॥२१६
For Privale & Personal Use Only
Jain Education Intem
nelibrary.org
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244