Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 209
________________ श्रीधीरसुन्दरपू० आव०अवचणिः ॥२०५॥ आसी अ कंदहारा मूलाहारा य पत्तहारा य । पुष्फफलभोइणोऽवि अ, जइआ किर कुलगरो उसभो ॥५॥ (मू०भा०) ___ यदा किलेति परीक्षाप्तोगमवादसूचकाः, ऋषभः कुलकरो, राजा आसीत् तदा ते मिथुनकनरा आसन् कन्दाहाराः मूलाहाराश्च पुष्पफलभोजिनोऽपि च आसी अ इक्खुभोई इक्खागा तेण खत्तिआ हुंति । सणसत्तरसं धणं, आमं ओमं च मुंजीआ ॥६॥ (मू०भा०) तदा क्षत्रिया येन कारणेन बाहुल्येनेक्षुनोजिन आसीरन् तेन कारणेन ते क्षत्रिया इक्ष्वाकवों लोके ख्याताः, सणः सप्तदशो यस्य तत्सणसप्तदश धान्य'-शाल्यादि आम-अपक्व अवमं-न्यून भुञ्जीयाभुक्तवन्तः । ओमंपाहारंता अजीरमाणमि ते जिणमुर्विति । - हत्थेहि घंसिऊणं आहारेहत्ति ते भणिआ ॥७॥ (मू०भा०) ___ अवममपि-स्तोकमप्याहारयन्तोऽजीर्यत्याहारे ते जिनमुपयान्ति, भगवता हस्ताभ्यां घृष्ट्वा आहारयध्वमिति भणिता ॥७॥ इति भणिता सन्तः किमित्याह गाथा-२० ॥२०५ Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244