Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 208
________________ गाथा-२० श्रीधीरसुन्दरमा जण्णू २२ सव २३ समवाए २४, मंगले २५ कोउगे २६ इअ । आव०अवचर्णिः वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य ॥२०५॥ ॥२०४॥ एकारान्ताः शब्दा प्रायः सर्वत्र प्राकृतत्वात्प्रथमान्ता ज्ञेयाः यज्ञा-नागादिपूजाः उत्सवाः-शक्रोत्सवादयः समवायः-गोष्ठयादिमेलापकः मङ्गलानि-स्वस्तिकादीनि, कौतुकानि-रक्षादीनि, मङ्गलानि च कौतुकानि चेति समासः, 'मङ्गले'त्ति एकारोऽलाक्षणिकः, वस्त्र'-चीनांशुकादि, गन्धः-काष्ठपुटादि माल्यं-पुष्पदाम अलङ्कारकेशभूषणादिः ॥२०॥ चोलो ३१ वणय ३२ विवाहे ३३ अ, दत्तिआ ३४ मडयपूअणा ३५ । झावणा ३६ थूभ ३७ सद्दे ३८ अ, छेलावणय ३९ पुच्छणा ४० ॥२०६॥ चूलोपनयनं चूलेति बालानां चूडाकर्म तेषामेव कलाग्रहणार्थ नयनमुपनयनं साधुसकाशं धर्मश्रवणनिमित्तं वा, विवाहश्च दत्ता च कन्या पित्रादिना इत्येत्तदैव जातं, भिक्षादानं वा, मृतकपूजा, 'ध्यापना' अग्निसंस्कारः भगवदादिदग्धस्थानेषु स्तुपः, शब्दश्च-रुदितशब्दः 'च्छेलापनकमि ति देशीवचनं उत्कृष्टवालक्रीडापनशेष्टितार्थवाचकं प्रश्नः-पृच्छा सा इस्विणिकादिलक्षणा इति द्वार सक्षेपार्थः ॥२०६।। अवयवार्थ प्रतिद्वारं वक्ष्यति भाष्यकृत् , अथाद्यद्वार भिधित्सयाह भा.के. सा. सोबा ॥२०४॥ For Privale & Personal Use Only Jain Education Inter ainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244