Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 206
________________ श्रीधीरसुन्दरसू० आव अवचूर्णिः २०२॥ बिसिनीपत्रैः-पद्मिनीपत्रैः इतरे मिथुनकनराः उदकं गृहीत्वा क्षिपन्ति भगवत्पादयोरुपरि, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराजोचिन्तयत्-सोधु विनीताः पुरुषा एते इति, वैश्रमणमाज्ञापितवान्-इह द्वादशयोजनदीर्धा नवयोजनविष्कम्भां विनीतानगरी निष्पादयेति, तेन शक्रादेशादथानन्तरं दिव्यभवनप्राकारमालोपशोभिता विनीताभिधाना नगरी निविष्टा, अन्तर्भूतण्यर्थवानिवेशितेत्यर्थः॥२००॥ गतभभिषेकद्वार', अथ रोज्यसङ्ग्रहद्वारमाह आसा हत्थी गावो गहिआइं रज्जसंगहनिमित्तं । चित्तण एवमाई चउब्विहं संगहं कुणइ ॥२०१॥ ___ अवा हस्तिनो गावः एतानि चतुष्पदानि भावता तदा गृहातानि, राज्यविषयः सङ्ग्रहो राज्यसङ्ग्रहस्तनिमित्त, एवमादिचतुष्पदजातमसौ गृहीत्वा चतुर्विध वक्ष्यमाणं सङ्ग्रहं करोति, वर्तमान निर्देश प्राग्वत् ॥२०१।। कोऽसौ चतुर्विधः सङ्ग्रह इत्याह उग्गा १ भोगा २ रायण्ण ३ खत्तिआ ४ संगहा भवे चउहा । आरक्खि १ गुरु २ वयंसा ३ सेसा जे खत्तिआ ४ ते उ ॥२०२॥ उग्रः भोगा राजन्याः क्षत्रियाः एष सङ्ग्राहो भवेन्चतुर्धा, एतेषामेव यथाक्रम स्वरूपमाह-आरक्षका उग्रदण्डकारित्वादुग्राः, गुरबो-गुम्स्थानीया भगवतः प्रतिस्थानीया भोगाः, समानवयसः कृतमण्डलाधिपत्या गाथा-२० २०१-२ ॥२०६ Jain Eduar For Private & Personal use only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244